ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Satthārā vuttaṃ kakacūpamaṃ ovādaṃ āvajjehi. 1- Uppajje ce rase taṇhāti sace
te madhurādibhede rase taṇhā abhilāso uppajjeyya, tassa vūpasamāya:-
      "puttamaṃsaṃ jāyampatikā yathā kantāranittharaṇatthameva khādiṃsu, na rasataṇhāya,
    evaṃ kulaputtopi pabbajito piṇḍapātaṃ paṭisevati .pe. Phāsuvihāro
    cā"ti 2-
evaṃ vuttaṃ puttamaṃsūpamovādaṃ sara anussara.
      Sace dhāvati te cittanti ayoniso manasi karoto tava cittaṃ kāmesu pañca-
kāmaguṇesu chandarāgavasena, kāmabhavādīsu bhavesu bhavapatthanāvasena sace dhāvati
sarati javati. Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasunti tathā dhāvituṃ adento
yathā nāma puriso kiṭṭhādaṃ sassakhādakaṃ duppasuṃ duṭṭhagoṇaṃ yottena thambhe bandhitvā
attano vase vatteti, evaṃ satiyā satiyottena samādhithambhe bandhanto khippaṃ
sīghameva niggaṇha, yathā kilesavigamena nibbisevanaṃ hoti, tathā damehīti. Keci
pana "thero puthujjanova hutvā akkosaṃ adhivāsento tesaṃ manussānaṃ ariyaguṇe
pakāsento dhammaṃ kathetvā pacchā dvīhi gāthāhi attānaṃ ovadanto vipassanaṃ
vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto imāyeva gāthā abhāsī"ti vadanti.
                   Brahmadattattheragāthāvaṇṇanā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 33 page 129. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2943              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=2943              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6798              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6798              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]