ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page136.

Uppattimaraṇādinā vaḍḍhenti. Tenāha "ācinanti punabbhavan"ti. Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati. Kāmesvādīnavaṃ disvāti "aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā"ti- ādinā 1- vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ dosaṃ disvā. Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ pabbajjaṃ nibbānañca khemato anupaddavato daṭṭhu disvā. Sabbakāmehipi tebhūmikadhammehi nissaṭo visaṃyutto. Sabbepi tebhūmikā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto. Tenāha "patto me āsavakkhayo"ti. Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ byākāsi. Taṃ sutvā sasuro "ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu patāretun"ti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya vīsavassasatiko paṭhabyā thero hutvā vesālikehi vajjiputtehi uppāditaṃ sāsanassa abbudaṃ sodhetvā dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā "anāgate dhammāsokakāle uppajjanakaṃ abbudaṃ sodhehī"ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Sabbakāmittheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya chakkanipātassa atthavaṇṇanā niṭṭhitā. @Footnote: 1 vinaYu.mahā. 2/417/306 pācittiyakaṇḍa, vinaYu.cūḷa. 6/65/83 kammakkhandhaka, @Ma.mū. 12/234/196 alagaddūpamasutta


             The Pali Atthakatha in Roman Book 33 page 136. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3108&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=3108&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=360              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6685              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6826              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]