ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   364. 4. Sopākattheragāthāvaṇṇanā
      disvā pāsādachāyāyantiādikā āyasmato sopākattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ
vijjāsippesu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā ekasmiṃ pabbate viharati. Satthā āsannamaraṇaṃ taṃ ñatvā tassa santikaṃ
agamāsi. So bhagavantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ pavedento pupphamayaṃ
āsanaṃ paññapetvā adāsi. Satthā tattha nisīditvā aniccatāpaṭisaṃyuttaṃ dhammiṃ kathaṃ
kathetvā tassa passantasseva ākāsena 1- agamāsi. So pubbe gahitaṃ niccaggāhaṃ
pahāya aniccasaññaṃ hadaye ṭhapetvā kālaṅkatvā devaloke uppajjitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe sopākayoniyaṃ nibbatti, so
jātiāgatena 2- sopākoti nāmena paññāyi. Keci pana "vāṇijakule nibbatto,
"sopāko"ti pana nāmamattan"ti vadanti. Taṃ apadānapāliyā virujjhati "pacchime
bhave sampatte sopākayonupāgamin"ti vacanato. Tassa catumāsajātassa pitā kālamakāsi,
cūḷapitā posesi. Anukkamena sattavassiko jāto ekadivasaṃ cūḷapitā "attano puttena
kalahaṃ karotī"ti kujjhitvā taṃ susānaṃ netvā dve hatthe rajjuyā
@Footnote: 1 Ma. ākāse        2 Sī. jātiyā vasena

--------------------------------------------------------------------------------------------- page152.

Ekato bandhitvā tāyaeva rajjuyā matamanussassa sarīre gāḷhaṃ bandhitvā gato "siṅgālādayo khādantū"ti. Pacchimabhavikatāya dārakassa puññaphalena sayaṃ māretuṃ na visahi, siṅgālādayopi na abhibhaviṃsu. 1- Dārako aḍḍharattasamaye evaṃ vippalapati:- "kā gati me agatissa 2- ko vā bandhu abandhuno susānamajjhe bandhassa ko me abhayadāyako"ti. Satthā tāya velāya veneyyabandhave olokento dārakassa hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā obhāsaṃ pharitvā satiṃ janetvā evamāha:- "ehi sopāka mā bhāyi olokassu tathāgataṃ ahaṃ taṃ tārayissāmi rāhumukheva candiman"ti. Dārako buddhānubhāvena chinnabandhano gāthāpariyosāne sotāpanno hutvā gandhakuṭisammukhe aṭṭhāsi. Tassa mātā puttaṃ apassantī cūḷapitaraṃ pucchitvā tenassa pavattiyā akathitāya tattha tattha gantvā vicinantī "buddhā kira atītānāgatapaccuppannaṃ jānanti, yannūnāhaṃ bhagavantaṃ upasaṅkamitvā mama puttassa pavattiṃ jāneyyan"ti satthu santikaṃ agamāsi. Satthā iddhiyā taṃ paṭicchādetvā "bhante mama puttaṃ na passāmi, 3- apica bhagavā tassa pavattiṃ jānātī"ti 4- tāya puṭṭho:- "na santi puttā tāṇāya na pitā nāpi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā"ti 5- dhammaṃ kathesi. Taṃ sutvā sā sotāpannā ahosi. Dārako arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6-:- @Footnote: 1 Ma. āgamiṃsu 2 Sī. kā hi me agati assa, i. kā hi me āgatissa, Ma. kā gati @me abhavissa 3 Sī.,i. putto na dissati 4 Sī.,i. jānathāti @5 khu.dhamMa. 25/288/66 paṭācārāvatthu 6 khu.apa. 32/112/90

--------------------------------------------------------------------------------------------- page153.

"pabbhāraṃ sodhayantassa pavare 1- pabbatuttame siddhattho nāma bhagavā āgacchi mama santikaṃ. Buddhaṃ upagataṃ disvā lokajeṭṭhassa tādino santharaṃ santharitvāna 2- pupphāsanamadāsahaṃ. Pupphāsane nisīditvā siddhattho lokanāyako mamañca gatimaññāya aniccatamudāhari. Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. Idaṃ vatvāna sabbaññū lokajeṭṭho narāsabho nabhaṃ abbhuggamī vīro 3- haṃsarājāva ambare. Sakaṃ diṭṭhiṃ jahitvāna bhāvayāniccasaññahaṃ ekāhaṃ bhāvayitvāna tattha kālaṃ kato ahaṃ. Dve sampattiṃ anubhotvā sukkamūlena codito pacchime bhave sampatte 4- sapākayonupāgamiṃ. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattamapāpuṇiṃ. Āraddhavīriyo pahitatto sīlesu susamāhito tosetvāna mahānāgaṃ alatthaṃ upasampadaṃ. Catunnavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. Catunnavutito kappe yaṃ saññaṃ bhāvayiṃ tadā taṃ saññaṃ bhāvayantassa patto me āsavakkhayo. Paṭisambhidā catasso .pe. kataṃ buddhassa sāsanan"ti. @Footnote: 1 cha.Ma. vipine 2 pāli. paññāpetvāna 3 pāli. nabhe abbhuggami dhīro @4 pāli. pacchimabbhavasampatto

--------------------------------------------------------------------------------------------- page154.

Atha bhagavā iddhiṃ paṭisaṃhari. Sāpi puttaṃ disvā haṭṭhatuṭṭhā tassa khīṇāsavabhāvaṃ sutvā pabbājetvā gatā. So satthāraṃ gandhakuṭicchāyāyaṃ caṅkamantaṃ upasaṅkamitvā vanditvā anucaṅkami. Tassa bhagavā upasampadaṃ anujānitukāmo "ekaṃ nāma kin"ti- ādinā 1- dasa pañhe pucchi. Sopi satthu adhippāyaṃ gaṇhanto sabbaññutañāṇena saṃsandento "sabbe sattā āhāraṭṭhitikā"tiādinā 1- te pañhe vissajjesi. Teneva te kumārapañhā nāma jātā. Satthā tassa pañhabyākaraṇena ārādhitacitto upasampadaṃ anujāni, tena sā pañhabyākaraṇūpasampadā nāma jātā, tassimaṃ 2- attano pavattiṃ pakāsetvā thero aññaṃ byākaronto:- [480] "disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ tattha naṃ upasaṅkamma vandissaṃ purisuttamaṃ. [481] Ekaṃsaṃ cīvaraṃ katvā saṃharitvāna pāṇayo anucaṅkamissaṃ virajaṃ sabbasattānamuttamaṃ. [482] Tato pañhe apucchi maṃ pañhānaṃ kovido vidū acchambhī ca abhīto ca byākāsiṃ satthuno ahaṃ. [483] Vissajjitesu pañhesu anumodi tathāgato bhikkhusaṃghaṃ viloketvā imamatthaṃ abhāsatha. [484] Lābhā aṅgānaṃ magadhānaṃ yesāyaṃ paribhuñjati cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ paccuṭṭhānañca sāmīciṃ tesaṃ lābhāti cābravi. [485] Ajjatagge maṃ sopāka dassanāyopasaṅkama esā ceva te sopāka bhavatu upasampadā. @Footnote: 1 khu. khuddaka. 25/1/3 sāmaṇerapañhā 2 Sī. tayimaṃ, i. tasmiṃ, Ma. tassidaṃ

--------------------------------------------------------------------------------------------- page155.

[486] Jātiyā sattavassena laddhāna upasampadaṃ dhāremi antimaṃ dehaṃ aho dhammasudhammatā"ti imā gāthā abhāsi. Tattha pāsādachāyāyanti gandhakuṭicchāyāyaṃ. Vandissanti abhivandiṃ. Saṃharitvāna pāṇayoti ubho hatthe kamalamakuḷākārena saṅgate katvā, añjaliṃ paggahetvāti attho. Anucaṅkamissanti caṅkamantassa satthuno anu pacchato anugamana- vasena caṅkamiṃ. Virajanti vigatarāgādirajaṃ. Pañheti kumārapañhe. Vidūti veditabbaṃ viditavā 1-, sabbaññūti attho. "satthā maṃ pucchatī"ti uppajjanakassa chambhitattassa bhayassa ca setughātena pahīnattā acchambhī ca abhīto ca byākāsi. Yesāyanti yesaṃ aṅgamagadhānaṃ ayaṃ sopāko. Paccayanti gilānapaccayaṃ. Sāmīcinti maggadānabījanādisāmīcikiriyaṃ. Ajjataggeti takāro padasandhikaro, ajja agge ādiṃ katvā, ajja paṭṭhāya. "ajjadagge"tipi pāli, ajjataṃ ādiṃ katvāti attho. Dassanāyopasaṅkamāti "hīnajacco, vayasā taruṇataro"ti vā acintetvā dassanāya maṃ upasaṅkama. Esā cevāti yā tassa mama sabbaññutañāṇena saddhiṃ saṃsandetvā katā pañhavissajjanā, esāyeva te bhavatu upasampadā iti ca abravīti yojanā. "laddhā me upasampadā"tipi pāli. Ye pana "laddhāna upasampadan"tipi paṭhanti, tesaṃ sattavassenāti sattamena vassenāti attho, sattavassena vā hutvāti vacanaseso. Yaṃ panettha avuttaṃ, taṃ suviññeyyameva. Sopākattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. veditabbassa viditā


             The Pali Atthakatha in Roman Book 33 page 151-155. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3461&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=3461&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6899              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]