ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page240.

Kenaci ākārena dukkhaṃ pappontu pāpuṇantūti evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ 1- nābhijānāmi, micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti. Idāni "pariciṇṇo"tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro khandhabhāro. Nābhinandāmi maraṇanti "kathaṃ nu kho me maraṇaṃ siyā"ti maraṇaṃ na icchāmi. Nābhinandāmi jīvitanti "kathaṃ nu kho ahaṃ ciraṃ jīveyyan"ti jīvitampi na icchāmi. Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva. Saṅkiccattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya ekādasakanipātassa atthavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī.,i. udditaṃ


             The Pali Atthakatha in Roman Book 33 page 240. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=5525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=377              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]