ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page264.

14. Cuddasakanipāta 381. 1. Khadiravaniyarevatattheragāthāvaṇṇanā cuddasakanipāte yadā ahantiādikā āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti? Kāmañcimassa 1- therassa gāthā heṭṭhā ekakanipāte 2- āgatā, tattha panassa attano bhāgineyyesu satijananamattaṃ dassitanti tassā ekakanipāte saṅgaho kato, imā pana therassa pabbajitakālato paṭṭhāya yāva parinibbānā paṭipattipakāsitā gāthā imasmiṃ cuddasakanipāte saṅgahaṃ āropitā. Tattha aṭṭhuppatti heṭṭhā vuttāyeva. Ayaṃ pana viseso:- thero kira arahattaṃ patvā kālena kālaṃ satthu dhammasenāpatippabhutīnaṃ mahātherānañca upaṭṭhānaṃ gantvā katipāhameva tattha vasitvā khadiravanameva paccāgantvā phalasamāpattisukhena brahmavihārehi ca vītināmeti. Evaṃ gacchante kāle jiṇṇo vuḍḍho vayo anuppatto ahosi. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto antarāmagge sāvatthiyā avidūre araññe vasi. Tena ca samayena corā nagare katakammā ārakkhamanussehi anubandhā palāyantā therassa samīpe gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Manussā anudhāvantā therassa samīpe bhaṇḍaṃ disvā theraṃ bandhitvā "coro"ti saññāya gahetvā rañño dassesuṃ "ayaṃ deva coro"ti. Rājā theraṃ muñcāpetvā "kiṃ bhante tumhehi idaṃ corikakammaṃ 3- kataṃ vā no vā"ti pucchi. Thero kiñcāpi jātito paṭṭhāya attanā tādisaṃ na katapubbaṃ, taṃ pabbajitato paṭṭhāya pana akatabhāvassa, sabbaso kilesānaṃ samucchinnattā tādisassa karaṇe abhabbatāya pakāsanatthaṃ samīpe ṭhitānaṃ bhikkhūnaṃ rañño ca dhammaṃ desento:- @Footnote: 1 Sī. kācimassa 2 thera.A. 1/179(2)/168(nava.) 3 Sī.,i. coriyaṃ

--------------------------------------------------------------------------------------------- page265.

[645] "yadā ahaṃ pabbajito agārasmā anagāriyaṃ nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitaṃ. [646] Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṅkappaṃ nābhijānāmi imasmiṃ dīghamantare. [647] Mettañca abhijānāmi appamāṇaṃ subhāvitaṃ anupubbaṃ paricitaṃ yathā buddhena desitaṃ. [648] Sabbamitto sabbasayo sabbabhūtānukampako mettacittañca bhāvemi abyāpajjharato sadā. [649] Asaṃhiraṃ asaṅkuppaṃ cittaṃ āmodayāmahaṃ brahmavihāraṃ bhāvemi akāpurisasevitaṃ. [650] Avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhībhāvena upeto hoti tāvade. [651] Yathāpi pabbato selo acalo suppatiṭṭhito evaṃ mohakkhayā bhikkhu pabbatova na vedhati. [652] Anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhamattaṃva khāyati. [653] Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ khaṇo vo mā upaccagā. [654] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā. [655] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi sampajāno patissato. [656] Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā.

--------------------------------------------------------------------------------------------- page266.

[657] Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. [658] Sampādethappamādena esā me anusāsanī handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī"ti imā gāthā abhāsi. Tatthāyaṃ anupubbapadavaṇṇanā:- imasmiṃ dīghamantareti yadā ahaṃ pabbajitomhi, tato paṭṭhāya ayañca me carimakālo, etasmiṃ dīghamantare kāle "idaṃ mayhaṃ hotū"ti abhijjhāvasena vā "ime sattā haññantū"tiādinā byāpādavasena vā anariyaṃ dosasaṃhitaṃ saṅkappaṃ nābhijānāmīti yojanā. Mettañca abhijānāmīti mijjati siniyhati etāyāti mettā, abyāpādo. Mettā etissā atthīti mettā, mettābhāvanā mettābrahmavihāro, taṃ mettaṃ. Casaddena karaṇaṃ muditaṃ upekkhañcāti itarabrahmavihāre saṅgaṇhāti. Abhijānāmīti abhimukhato jānāmi. Adhigataṃ hi jhānaṃ paccavekkhato paccavekkhaṇañāṇassa abhimukhaṃ hoti. Kīdisanti āha "appamāṇan"tiādi. Taṃ hi yathā buddhena bhagavatā desitaṃ, tathā anodissakapharaṇavasena aparimāṇasattārammaṇatāya appamāṇaṃ. Paguṇabalavabhāvāpādanena 1- suṭṭhu bhāvitattā subhāvitaṃ. Paṭhamaṃ mettā, tato karuṇā, tato muditā, pacchā upekkhāti evaṃ anupubbaṃ anukkamena paricitaṃ āsevitaṃ, bahulīkataṃ abhijānāmīti yojanā. Sabbesaṃ sattānaṃ mitto, sabbe vā te mayhaṃ mittāti sabbamitto. Mettaṃ hi bhāvento sattānaṃ piyo hoti. Sabbasakhoti etthāpi eseva nayo. Sabbabhūtā- nukampakoti sabbasattānaṃ anuggaṇhanako. 2- Mettācittañca bhāvemīti mettāya sahitaṃ sampayuttaṃ cittaṃ visesato bhāvemi vaḍḍhemi, pakāsemi vā akathentepi bhāvanāya @Footnote: 1 i. paguṇabalabhāvāpadānena 2 Sī.,i. anuggaṇhaṇako

--------------------------------------------------------------------------------------------- page267.

Ukkaṃsagatabhāvato. "mettaṃ cittañca bhāvemī"ti vā pāṭho. Tassattho heṭṭhā vuttanayova. Abyāpajjharatoti abyāpajjhe sattānaṃ hitūpasaṃhāre abhirato. Sadāti sabbakālaṃ, tena tattha sātaccakiriyaṃ 1- dasseti. Asaṃhiranti na saṃhiraṃ, āsannapaccatthikena rāgena anākaḍḍhaniyaṃ. Asaṅkuppanti na kuppaṃ, dūrapaccatthikena byāpādena akopiyaṃ, evaṃbhūtaṃ katvā mama mettacittaṃ āmodayāmi abhippamodayāmi brahmavihāraṃ bhāvemi. Akāpurisasevitanti kāpurisehi nīcajanehi asevitaṃ, akāpurisehi vā ariyehi 2- buddhādīhi sevitaṃ brahmaṃ seṭṭhaṃ niddosaṃ mettādivihāraṃ bhāvemi vaḍḍhemīti attho. Evaṃ attuddesavasena pañcahi gāthāhi attano paṭipattiṃ dassetvā idāni taṃ aññāpadesena dassento "avitakkan"tiādinā catasso gāthā abhāsi. Tattha avitakkaṃ samāpannoti vitakkavirahitaṃ dutiyādijhānaṃ samāpanno, etena thero brahma- vihārabhāvanāya aññāpadesena attanā dutiyādijhānādhigamamāha. Yasmā panāyaṃ thero tameva jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā ekāsaneneva arahattaṃ gaṇhi, tasmā tamatthaṃ aññāpadeseneva dassento "avitakkaṃ samāpanno"ti vatvā "sammāsambuddhasāvako. Ariyena tuṇhībhāvena, upeto hoti tāvade"ti āha. Tattha vacīsaṅkhārābhāvato avitakkāvicārā samāpatti "ariyo tuṇhībhāvo"ti vadanti. "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo"ti 3- pana vacanato yā kāci samāpatti ariyo tuṇhībhāvo nāma. Idha pana catutthajjhānikā aggaphalasamāpatti adhippetā. Idāni tassādhigatattā lokadhammehi akampanīyataṃ upamāya pakāsento"yathāpi pabbato"ti gāthamāha. Tattha yathāpi pabbato seloti yathā silāmayo ekaghanaselo pabbato, 4- na paṃsupabbato na missakapabbatoti attho. Acalo suppatiṭṭhitoti @Footnote: 1 Sī.,i. sabbakiriyaṃ 2 Sī.,i. akāpurisehi ariyehi @3 Ma.mū. 12/273/235 pāsarāsisutta 4 Sī.,i. ekaghanasilāpabbato

--------------------------------------------------------------------------------------------- page268.

Suṭṭhu patiṭṭhitamūlo pakativātehi acalo akampanīyo hoti, tasmā arahattaṃ nibbānañca evaṃ mohakkhayā bhikkhu, pabbatova na vedhatīti mohassa anavasesappahānā, mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo 1- bhikkhu yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati, mohakkhayoti vā yasmā arahattaṃ nibbānañca vuccati, tasmā mohakkhayāti mohakkhayassa hetu nibbānassa arahattassa ca adhigatattā catūsu ariyasaccesu suppatiṭṭhito asamāpannakālepi pabbato viya na vedhati, pageva samāpannakāleti adhippāyo. Idāni pāpaṃ nāmetaṃ asucisīlo eva samācarati, na ca sucisīlo, sucisīlassa pana taṃ aṇumattampi bhāriyaṃ hutvā upaṭṭhātīti dassento "anaṅgaṇassā"tiādi- gāthamāha. Tassattho:- rāgādiaṅgaṇābhāvato anaṅgaṇassa sabbakālaṃ sucianavajjadhamme eva gavesantassa sappurisassa vālaggamattaṃ kesaggamattaṃ pāpassa lesamattampi sakalaṃ lokadhātuṃ pharitvā ṭhitaṃ abbhamattaṃ hutvā upaṭṭhāti, tasmā na evarūpe kamme mādisā āsaṅkitabbāti adhippāyo. Yasmā nikkilesesupi andhabālā evarūpe apavāde samuṭṭhāpenti, tasmā atthakāmehi sakkaccaṃ attā rakkhitabboti ovādaṃ dento "nagaraṃ yathā"tiādigāthamāha. Tassattho:- yathā pana paccantanagaravāsīhi manussehi paccantaṃ nagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ, uddāpaparikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ guttaṃ kariyati, evaṃ tumhehipi satiṃ upaṭṭhapetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhitaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikāni upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā tesaṃ appavesāya dvārarakkhitaṃ satiṃ appahāya vicarantā attānaṃ gopetha. Kasmā? khaṇo vo mā upaccagā. Yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ buddhuppādakkhaṇo @Footnote: 1 Sī.,i. sabbākusalānaṃ pahīnattā pahīna....

--------------------------------------------------------------------------------------------- page269.

Manussattabhāvakkhaṇo majjhimadese uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo tumhe mā atikkamatūti. Evaṃ thero imāya gāthāya sarājikaṃ parisaṃ bhikkhū ca ovaditvā puna maraṇe jīvite ca attano samacittataṃ katakiccatañca pakāsento "nābhinandāmi maraṇan"tiādi- māha. Taṃ heṭṭhā vuttatthameva. 1- Evaṃ pana vatvā attano parinibbānakālaṃ upaṭṭhitaṃ disvā saṅkhepeneva nesaṃ ovādaṃ datvā parinibbānaṃ pavedento osānagāthamāha. Tattha sampādethap- pamādenāti sampādetabbaṃ dānasīlādiṃ appamādena sampādetha, diṭṭhidhammika- samparāyikapabhede gahaṭṭhavatte sīlānurakkhaṇe samathaanuyoge vipassanābhāvanāya ca appamattā hotha. Esā me anusāsanīti dānasīlādīsu na pamajjathāti esā mama anusiṭṭhi ovādo. Evaṃ sikhāpattaṃ parahitapaṭipattiṃ dīpetvā attahitapaṭipattiyāpi matthakaṃ gaṇhanto "handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī"ti āha. Tattha vippamuttomhi sabbadhīti sabbaso kilesehi bhavehi ca vippamutto amhi, tasmā ekaṃsena parinibbāyissāmīti. Evaṃ pana vatvā ākāse pallaṅkena nisinno tejodhātuṃ samāpajjitvā pajjalanto anupādisesāya nibbānadhātuyā parinibbāyi. Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 thera.A. 2/377(1)/308 saṅkiccattheragāthā (syā)


             The Pali Atthakatha in Roman Book 33 page 264-269. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6063&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=6063&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7365              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]