ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page300.

Vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ 1- vitthārato vuttamevāti tattha vuttanayeneva veditab pañcannampi mārānaṃ vijayato jino, hīnādivibhāgabhinne sabbasmiṃ sattanikāye adhi muttavuttitāya mahatiyā karuṇāya samannāgatattā mahākāruṇiko, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ 2- anusāsanato satthā, tato eva sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammāsambuddho ācariyo mamāti yojanā. Khayagāmīti nibbānagāmī. Evaṃ therena satthu sāsanassa ca guṇe pakāsite paṭiladdhasaddhā ekacce corā pabbajiṃsu, ekacce upāsakattaṃ pavedesuṃ, tamatthaṃ dīpento dhammasaṅgāhakā "sutvāna corā"tiādinā dve gāthā abhāsiṃsu. Tattha isinoti adhisīlasikkhādīnaṃ esanaṭṭhena isino adhimuttattherassa. Nikkhippāti pahāya. Satthāni ca āvudhāni cāti asiādisatthāni ceva dhanukalāpādiāvudhāni ca. Tamhā ca kammāti tato corakammato. Te pabbajitvā sugatassa sāsaneti te corā sobhaṇagamanatādīhi sugatassa bhagavato sāsane pabbajjaṃ upagantvā. Bhāvanāvisesādhigatāya odagyalakkhaṇāya pitiyā samannāgamena udaggacittā. Sumanāti somanassappattā. Katindriyāti bhāvitindriyā. Phusiṃsūti aggamaggādhigamena asaṅkhataṃ nibbānaṃ adhigacchiṃsu. Adhimutto kira core nibbasevane katvā te tattheva ṭhapetvā mātu santikaṃ gantvā mātaraṃ āpucchitvā paccāgantvā tehi saddhiṃ upajjhāyassa santikaṃ gantvā pabbājetvā upasampadaṃ akāsi. Atha tesaṃ kammaṭṭhānaṃ ācikkhi, te na cirasseva arahatte patiṭṭhahiṃsu. Tena vuttaṃ "pabbajitvā .pe. Asaṅkhatan"ti. Adhimuttattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 itivuttaka.A. 183 dutiyavagga. vitakkasuttavaṇṇanā 2 Sī. vineyyānaṃ


             The Pali Atthakatha in Roman Book 33 page 300. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6874&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=6874&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7366              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7509              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]