ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page370.

Anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti. Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ satthu vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ, nāpagataṃ atthato apetaṃ vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā "satthu santike pabbajissāmī"ti mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? savibhattesu dhammesūti sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ 1- pavaraṃ nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho. "yadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni payogāsayasampannatāya tattha sukhaṃ viharāmī"ti sukhavihārabhāvañceva "pubbe jātimattena brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo"ti paramatthabrāhmaṇabhāvañca dassento "araññe"tiādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena cittutrāsādīnaṃ abhāvena cetodukkharahito 2- sayāmi. Ṭhāyāmīti tiṭṭhāmi. 3- Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti satthārānukampito aho. Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva. Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 33 page 370. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=8522&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=8522&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7877              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]