ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page121.

[101] Saṅkhāre parato disvā hetujāte palokine pahāsiṃ āsave sabbe sītibhūtāmhi nibbutā"ti imā gāthā abhāsi. Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā. Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato nikkhantattā nibbānaṃ, sukhādhigamahetutāya padaṃ, cavanābhāvato accutanti 1- ca laddhanāmaṃ asaṅkhataṃ dhammaṃ sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ. Sāhanti sā ahaṃ vuttappakārena sotāpannā homi. Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiya- maggavajjhe āsave pahāsiṃ samucchindiṃ. Bhikkhunī upasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā. Vimalanti abhijjhādīhi 2- upakkilesehi vimuttatāya vigatamalaṃ, sādhūti sakkaccaṃ sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhuṃ visodhitanti sambandho. Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne. Palokineti palujjanasabhāve pabhaṅguṇe 3- paññācakkhunā disvā. Pahāsiṃ āsave sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ vuttanayameva. Sakulātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. maccunābhāvato...., cha.Ma. cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ @accutaṃ 2 cha. avijjādīhi 3 Sī. pabhaṅgure, i. pabhaṅgurena


             The Pali Atthakatha in Roman Book 34 page 121. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2580&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=2580&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=445              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9255              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]