ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page16.

Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya katvā attānaṃ dasseti. Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkāra- sammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi. Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya. Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi. Yogakkhemaṃ anuttaranti catūhi yogehi khemaṃ anupaddavaṃ 1- anuttaraṃ nibbānaṃ, tassa pattiyā kusalabodhipakkhiyadhamme bhāvehīti attho. Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ, saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. 2- Dhārehi antimaṃ dehanti tassa taruṇeneva antimadehadharā hohīti attho. Tissāditherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 16. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=340&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=340&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8995              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]