ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page288.

Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ "handa kho"ti gāthamāha. Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento "ahumhā"tiādimāha. Tattha gaṇinoti gaṇadhaRā. Assamaṇāti na samitapāpā. Samaṇa- māninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati. Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati. Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu disāsu 1- vanditvā tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati. Etaṃ kho labbhaṃ amhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. 2- Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi. Soti kāḷo. Addasāsīti adakkhi. Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato "dukkhan"tiādi vuttaṃ. Sesaṃ vuttanayameva. Cāpātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ṭhānesu 2 Ma. adhippāyo. tvañca meti tvaṃ cāpe


             The Pali Atthakatha in Roman Book 34 page 288. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=6176&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=6176&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9771              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]