ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

So tassa yaso nipphanno sopi seṭṭhaṭṭhena brahmacariyaṃ nāma.
Tenāha vipakkabrahmacariyosmīti. Evaṃ jānāhi gāmanīti katthaci
gāmikapurisopi gāmajeṭṭhakopi gāmani idha pana sabbajanajeṭṭhakaṃ
attānaṃ sandhāyāha ambho gāmani tvaṃ etaṃ kāraṇaṃ evaṃ
jānāhi ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ
pattosmīti udānaṃ udānesi.
     Tasmiṃ pana rajjaṃ sampatte sattaṭṭhadivasaccayena sabbe bhātaro
attano vasanaṭṭhānaṃ gatā. Gāmanirājā dhammena rajjaṃ kāretvā
yathākammaṅgato. Bodhisattopi puññāni katvā yathākammaṅgato.
     Satthā idaṃ dhammadesanaṃ āharitvā dassetvā saccāni
pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte
patiṭṭhitoti. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā gāmanirājā ānando ācariyo pana
ahamevāti.
                    Gāmanijātakaṃ aṭṭhamaṃ.
                  -------------------



             The Pali Atthakatha in Roman Book 35 page 209. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=4360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=46              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=49              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=49              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]