ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       4 Macchajātakaṃ
     na maṃ sītaṃ na maṃ uṇhanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Tadā hi satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchi. Saccaṃ bhagavāti. Kenāsi ukkaṇṭhitoti. Purāṇadutiyikā me
bhante madhurahattharasā taṃ jahituṃ na sakkomīti. Atha naṃ satthā bhikkhu
esā itthī tava anatthakārikā pubbepi tvaṃ etaṃ nissāya maraṇaṃ
pāpuṇanto maṃ āgamma maraṇato muttoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu.
Atheko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno
āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā
jālaṃ pariharantā gatā. So pana kāmagiddho lolamaccho jālakucchimeva
paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ
ukkhipitvā macchaṃ gahetvā amāretvāva vālukapiṭṭhe khipitvā
imaṃ aṅgāresu pacitvā khādissāmāti aṅgāre karonti sūle

--------------------------------------------------------------------------------------------- page315.

Tacchenti. Maccho etaṃ aṅgāratāpanaṃ vā sūlavedhanaṃ vā aññaṃ vā pana dukkhaṃ na maṃ kilameti yaṃ pana sā macchī aññaṃ macchiṃ so nūna rativasena gatoti mayi domanassaṃ āpajjati tadeva maṃ bādhatīti paridevamāno imaṃ gāthamāha na maṃ sītaṃ na maṃ uṇhaṃ na maṃ jālasmi bādhanaṃ yañca maṃ maññate macchī aññaṃ so ratiyā gatoti. Tattha na maṃ sītaṃ na maṃ uṇhanti macchānaṃ udakā nīhaṭakāle sītaṃ hoti tasmiṃ vigate uṇhaṃ hoti. Tadubhayampi sandhāya na maṃ sītaṃ na maṃ uṇhaṃ bādhatīti paridevati. Yampi aṅgāresu pacanamūlakaṃ dukkhaṃ bhavissati tampi sandhāya na maṃ uṇhanti paridevateva. Na maṃ jālasmi bādhananti yampi jālasmiṃ bādhanaṃ ahosi tampi maṃ na bādhesīti paridevati. Yañca manti ādīsu ayaṃ piṇḍattho sā macchī mama jāle patiṭṭhitassa imehi kevaṭṭehi gahitabhāvaṃ ajānantī maṃ apassamānā so maccho idāni aññaṃ macchiṃ kāmaratiyā gato bhavissatīti cintesi taṃ tassā domanassappattāya cintanaṃ maṃ bādhatīti vālukapiṭṭhe nipannova paridevati. Tasmiṃ samaye purohito dāsaparivuto nhānatthāya nadītīraṃ āgato. So pana sabbarudaññū hoti. Tenassa macchaṃ paridevitaṃ sutvā etadahosi ayaṃ maccho kilesaparidevitaṃ paridevati evaṃ āturacitto kho panesa miyyamāno nirayeyeva nibbattissati ahaṃ imassa avassayo bhavissāmīti. Kevaṭṭānaṃ santikaṃ gantvā ambho

--------------------------------------------------------------------------------------------- page316.

Tumhe amhākaṃ ekadivasampi byañjanatthāya macchaṃ na dethāti āha. Kevaṭṭā kiṃ vadetha sāmi tumhākaṃ ruccanakaṃ macchaṃ gaṇhitvā gacchathāti āhaṃsu. Amhākaṃ aññena kammaṃ natthi imaññeva dethāti. Gaṇhatha sāmīti. Bodhisatto taṃ ubhohi hatthehi gahetvā nadītīre nisīditvā ambho maccha sace tāhaṃ ajja na passeyyaṃ jīvitakkhayaṃ pāpuṇeyyāsi idāni ito paṭṭhāya mā kilesavasikova ahosīti ovaditvā udake vissajjetvā nagaraṃ pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā macchī purāṇadutiyikā ahosi maccho ukkaṇṭhitabhikkhu purohito pana ahameva ahosīti. Macchajātakaṃ catutthaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 314-316. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6468&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6468&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=230              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=228              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=228              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]