ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      5 Vaṭṭakajātakaṃ
     santi pakkhāti idaṃ satthā magadhesu cārikañcaramāno dāvagginibbāpanaṃ
ārabbha kathesi.
     Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ
magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahādāvo uṭṭhahi.
Purato ca pacchato ca bahū bhikkhū dissanti. Sopi kho aggi

--------------------------------------------------------------------------------------------- page317.

Ekadhūmo ekajālo hutvā avattharamāno āgacchateva. Tattheke puthujjanabhikkhū maraṇabhayabhītā paṭaggiṃ dassāma tena daḍḍhaṭṭhānaṃ itaro aggi na ottharissatīti araṇisahitaṃ nīharitvā aggiṃ karonti. Apare āhaṃsu āvuso tumhe kinnāma karotha gaganamajjhe ṭhitaṃ candamaṇḍalaṃ pācīnalokadhātuto uggacchantaṃ sahassaraṃsīpaṭimaṇḍitaṃ suriyamaṇḍalaṃ velātīre ṭhitā samuddaṃ sineruṃ nissāya ṭhitā sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ gacchantameva sammāsambuddhaṃ anoloketvā paṭaggiṃ demāti vadetha buddhabalaṃ nāma na jānātha etha satthu santikaṃ gamissāmāti. Te purato ca pacchato ca gacchantā sabbepi ekato hutvā dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṅghaparivāro aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto āgacchati āgantvā tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa samantā soḷasakarīsamattaṃ ṭhānaṃ patto udake opilāpitatiṇukkā viya nibbāyati vinibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ nāsakkhi. Bhikkhū satthu guṇakathaṃ āhaṃsu aho buddhānaṃ guṇā nāma ayañhi nāma acetano aggi buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ na sakkoti udakena tiṇukkā viya nibbāyati aho buddhānaṃ ānubhāvo nāmāti. Satthā tesaṃ kathaṃ sutvā na bhikkhave idaṃ etarahi mayhaṃ balaṃ yaṃ imaṃ bhūmippadesaṃ patvā esa aggi nibbāyati idampana mayhaṃ porāṇakasaccabalaṃ imasmiṃ hi padese sakalampi imaṃ kappaṃ

--------------------------------------------------------------------------------------------- page318.

Aggi na jalissati kappaṭṭhitipāṭihāriyaṃ nāmetanti āha. Athāyasmā ānando satthu nisīdanatthāya catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi satthā pallaṅkaṃ ābhujitvā. Bhikkhusaṅghopi tathāgataṃ vanditvā parivāretvā nisīdi. Atha satthā idaṃ tāva bhante amhākaṃ pākaṭaṃ atītaṃ paṭicchannaṃ taṃ no pākaṭaṃ karothāti bhikkhūhi yācito atītaṃ āhari. Atīte magadharaṭṭhe tasmiṃyeva padese bodhisatto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātukucchito jāto aṇḍakosampadāletvā nikkhantakāle mahābhaṇḍasakaṭanābhippamāṇo vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe pasāretvā ākāse gamanabalaṃ vā pāde ukkhipitvā thale gamanabalaṃ vā natthi. Tañca padesaṃ saṃvacchare saṃvacchare dāvaggi gaṇhāti. So tasmiṃpi samaye mahāviravaṃ viravanto taṃ padesaṃ gaṇhi. Sakuṇasaṅghā attano attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyiṃsu. Bodhisattassāpi mātāpitaro maraṇabhayabhītā bodhisattaṃ chaḍḍetvā palāyiṃsu. Bodhisatto kulāvake nipannakova gīvaṃ ukkhipitvā avattharitvā āgacchantaṃ aggiṃ disvā cintesi sace mayhaṃ pakkhe pasāretvā ākāse gamanabalaṃ bhaveyya uppatitvā aññattha gaccheyyaṃ sace pāde ukkhipitvā thale gamanabalaṃ bhaveyya pāduddhārena aññattha gaccheyyaṃ mātāpitaropi kho me maraṇabhayabhītā maṃ

--------------------------------------------------------------------------------------------- page319.

Ekakaṃ pahāya attānaṃ parittāyantā palātā idāni me aññaṃ paṭisaraṇaṃ natthi attāṇomhi asaraṇo kiṃ nu kho ajja mayā kātuṃ vaṭṭatīti. Athassa etadahosi imasmiṃ loke sīlaguṇo nāma atthi saccaguṇo nāma atthi atīte pāramiyo pūretvā bodhitale nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassana- sampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu ca sampavattamettābhāvanā sabbaññubuddhā nāma atthi tehi ca paṭividdhā dhammaguṇā nāma atthi mayi vāpi ekaṃ saccaṃ atthi saṃvijjamāno eko sabhāvadhammo paññāyati tasmā atītabuddhe ceva tehi paṭividdhaguṇe ca āvajjitvā mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva sesasakuṇānañca sotthibhāvaṃ kātuṃ vaṭṭatīti. Tena vuttaṃ atthi loke sīlaguṇo saccaṃ soceyya nuddayā tena saccena kāhāmi saccakiriyamanuttaraṃ āvajjitvā dhammabalaṃ saritvā pubbake jine saccabalamavassāya saccakiriyamakāsahanti. Atha bodhisatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjitvā attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gāthamāha santi pakkhā apatanā santipādā avañcanā mātā pitā ca nikkhantā jātaveda paṭikkamāti. Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi

--------------------------------------------------------------------------------------------- page320.

Upalabbhanti na ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātā pitā ca nikkhantāti ye ca maṃ aññattha neyyuṃ tepi maraṇabhayena mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vedayti paññāyati tasmā jātavedoti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpesi. Iti mahāsatto sace mayhaṃ pakkhānaṃ atthibhāvo te ca pasāretvā ākāse apatanabhāvo pādānaṃ atthibhāvo te ca ukkhipitvā avañcanabhāvo mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetuvā palātabhāvo ca sabbo sabhāvabhūtoyeva jātaveda etena saccena tvaṃ ito paṭikkamāti kulāvake nipannakova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami paṭikkamanto ca pana jhāyamāno vane aññaṃ gato udake pana opilāpitā ukkā viya tattheva nibbāyi. Tena vuttaṃ saha sacce kate mayhaṃ mahāpajjalito sikhī vajjesi soḷasa karīsāni udakaṃ patvā yathā sikhīti. Taṃ panetaṃ ṭhānaṃ sakalepi imasmiṃ kappe agginā anabhibhavaniyattā kappaṭṭhitiyannāma pāṭihāriyaṃ jātaṃ. Evaṃ bodhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato. Satthā na bhikkhave imassa panassa aggino anajjhottharaṇaṃ etarhi mayhaṃ

--------------------------------------------------------------------------------------------- page321.

Balaṃ porāṇaṃ panetaṃ vaṭṭakapotakakāle mayhameva saccabalanti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātāpitaro etarahi mātāpitarova ahesuṃ vaṭṭakarājā pana ahamevāti. Vaṭṭakajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 316-321. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6518&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6518&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=233              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]