ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page323.

Rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vaṅkaṅgāti sakuṇe ālapati. Te hi ujuggaṃ galaṃ kadāci vaṅkaṃ karonti tasmā vaṅkaṅgāti vuccanti. Vaṅkā vā nesaṃ ubhosu passesu pakkhā jātātipi vaṅkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ avassayarukkhatoyeva bhayaṃ nibbattaṃ etha aññattha gacchāmāti. Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā te evamevaṃ āhaṃsu esa bindumatte udake kumbhīle passatīti. Tassa vacanaṃ agahetvā tattheva vasiṃsu. Tato nacirasseva bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi. Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ nāsakkhiṃsu aggimhi patitvā vināsaṃ pāpuṇiṃsu. Satthā evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ paṇḍitasakuṇo pana ahamevāti. Sakuṇajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 323. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6650&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6650&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=238              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]