ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page338.

10 Khadiraṅgārajātakaṃ kāmaṃ patāmi nirayanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa dānaṃ ārabbha kathesi. Anāthapiṇḍiko hi vihārameva ārabbha catuppaññāsakoṭidhanaṃ buddhasāsane vikiritvā tīhi ratanehi aññattha ratanasaññameva anuppādetvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati pātova ekavāraṃ gacchati katapātarāso ekavāraṃ sāyaṇhe ekavāraṃ. Aññānipi antarupaṭṭhānāni hontiyeva. Gacchanto ca kinnu ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyunti tucchahattho nāma na gatapubbo pātova gacchanto yāguṃ gāhāpetvā gacchati katapātarāso sappinavanītamadhuphāṇitādīni sāyaṇhasamaye gandhamālāvatthahattho gacchati. Evaṃ divase divase pariccajantassa panassa pariccāge pamāṇaṃ natthi. Bahū vohārūpajīvinopissa hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ iṇaṃ gaṇhiṃsu. Tesaṃ mahāseṭṭhī dhanaṃ āharāpeti. Aññā panassa kulasantakā aṭṭhārasakoṭiyo nadītīre nidahitvā ṭhapitā acīravatodakena nadīkūle bhinne mahāsamuddaṃ paviṭṭhā. Tā yathāpidahitalañcitāva lohacāṭiyo aṇṇavakucchiyaṃ pavattamānā vicaranti. Gehe panassa pañcannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddhameva hoti. Seṭṭhino hi gehaṃ bhikkhusaṅghassa cātummahāpathe

--------------------------------------------------------------------------------------------- page339.

Khaṇitapokkharaṇīsadisaṃ sabbesaṃ bhikkhūnaṃ mātāpituṭṭhāne ṭhitaṃ. Tenassa gharaṃ sammāsambuddhopi gacchati asītimahātherāpi gacchantiyeva sesabhikkhūnaṃ pana āgacchantānañca gacchantānañca pamāṇaṃ natthi. Tampana gharaṃ sattabhūmikaṃ sattadvārakoṭṭhapaṭimaṇḍitaṃ. Tassa catutthe dvārakoṭṭhake ekā micchādiṭṭhikā devatā vasati. Sā sammāsambuddhe gehaṃ pavisante nikkhamante ca attano vimāne ṭhātuṃ na sakkoti dārake gahetvā otaritvā bhūmiyaṃ patiṭṭhati asītimahātheresupi pavisantesu ca nikkhamantesu ca tatheva karoti. Sā cintesi samaṇagotame ca sāvakesu cassa imaṃ gehaṃ pavisantesu mayhaṃ sukhannāma natthi niccakālaṃ otaritvā bhūmiyaṃ ṭhātuṃ na sakkhissāmi yathā ime etaṃ gharaṃ na pavisanti tathā mayā kātuṃ vaṭṭatīti. Athekadivasaṃ sayanūpagatasseva mahākammantikassa santikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi ko etthāti ca vutte ahaṃ catutthadvārakoṭṭhake nibbattadevatāti āha. Kasmā āgatāsīti. Tumhe seṭṭhissa kiriyaṃ na passatha attano pacchimakālaṃ anoloketvā dhanaṃ nīharitvā samaṇagotamaṃyeva pūreti neva vaṇijjaṃ payojeti na kammante paṭṭhapeti tumhe seṭṭhiṃ ovadatha yathā attano kammaṃ karoti yathā ca samaṇo gotamo sasāvako imaṃ gharaṃ na pavisati tathā karothāti. Atha naṃ so āha bāladevate seṭṭhī dhanaṃ vissajjento niyyānike buddhasāsane vissajjeti so sace maṃ cuḷāyaṃ gahetvā vikkiṇissati nevāhaṃ

--------------------------------------------------------------------------------------------- page340.

Kiñci kathessāmi gaccha tvanti. Sā punekadivasaṃ seṭṭhino jeṭṭhaputtaṃ upasaṅkamitvā tatheva ovadi. Sopi taṃ purimanayeneva tajjesi. Seṭṭhinā pana saddhiṃ kathetuṃyeva na sakkoti. Seṭṭhinopi nirantaraṃ dānaṃ dentassa vohāre akarontassa sāpateyye mandībhūte dhanaṃ parikkhayaṃ agamāsi. Athassa anukkamena dāḷiddiyaṃ sampattassa paribhogasāṭakasayanabhājanāni purāṇasadisāni na bhaviṃsu. Evaṃbhūtopi bhikkhusaṅghassa dānaṃ deti paṇītaṃ katvā pana dātuṃ na sakkoti. Atha naṃ ekadivasaṃ vanditvā nisinnaṃ satthā diyyati pana te gahapati kule dānanti pucchi. So diyyati bhante tañca lūkhaṃ kāṇājikaṃ bilaṅgadutiyanti āha. Atha naṃ satthā gahapati lūkhaṃ dānaṃ demīti mā cittaṃ saṅkopayittha cittasmiṃ hi paṇīte buddhapaccekabuddhasāvakānaṃ dinnaṃ dānaṃ lūkhaṃ nāma na hoti kasmā vipākamahantattāti āha. Cittaṃ hi paṇītaṃ kātuṃ sakkontassa dānaṃ lūkhaṃ nāma natthīti cetaṃ evaṃ veditabbaṃ natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe athavā tassa sāvake na kiratthi anomadassisu pāricariyā buddhesu appikā lūkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyāti. Aparampi āha gahapati tvaṃ tāva lūkhaṃ dānaṃ dadamāno

--------------------------------------------------------------------------------------------- page341.

Aṭṭhannaṃ ariyapuggalānaṃ desi ahaṃ velāmakāle sakalajambūdīpaṃ unnaṅgalaṃ katvā satta ratanāni dadamāno pañca mahānadiyo ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisaraṇagataṃ vā pañcasīlarakkhakaṃ vā kañci nālatthaṃ dakkhiṇeyyapuggalā nāma evaṃ dullabhā tasmā lūkhaṃ me dānanti mā cittaṃ saṅkopayitthāti evañca pana vatvā velāmasuttaṃ kathesi. Atha kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetuṃ asakkontī idānāyaṃ duggatattā mama vacanaṃ gaṇhissatīti maññamānā aḍḍharattikasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi. Seṭṭhī taṃ disvā ko esoti āha. Ahaṃ mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā devatāti. Kimatthaṃ āgatāsīti. Tuyhaṃ ovādaṃ kathetukāmā hutvā āgatāti. Tenahi kathehīti. Mahāseṭṭhi tvaṃ pacchimakālaṃ na cintesi puttadhītaro na olokesi samaṇassa gotamassa sāsane bahudhanaṃ vippakiṇṇaṃ so tvaṃ ativelaṃ dhanavissajjanena vā vaṇijjakammantānaṃ akaraṇena vā samaṇaṃ gotamaṃ nissāya duggato jāto evaṃbhūtopi samaṇaṃ gotamaṃ na muñcasi ajjāpi te samaṇā gharaṃ pavisantiyeva tehi nīhaṭaṃ na sakkā paccāharāpetuṃ gahitameva hoti ito paṭṭhāya pana sayañca samaṇassa gotamassa santikaṃ mā gamittha sāvakānañcassa imaṃ gharaṃ pavisituṃ mā adāsi samaṇaṃ gotamaṃ nivattitvāpi anolokento attano vohāre ca vaṇijjañca katvā kuṭumbaṃ saṇṭhapehīti.

--------------------------------------------------------------------------------------------- page342.

Atha naṃ so evamāha ayaṃ tayā mayhaṃ dātabbo ovādoti. Āma ayanti. Tādisānaṃ devatānaṃ satenapi sahassenapi satasahassenapi akampanīyo ahaṃ dasabalena kato mama ca saddhā sineru viya acalā supatiṭṭhitā mayā niyyānike ratanasāsane dhanaṃ vissajjitaṃ ayuttaṃ te kathitaṃ buddhasāsane pahāro dinno evarūpāya anācārāya dussīlāya kālakaṇṇiyā saddhiṃ tayā mama ekagehe vasanakiccaṃ natthi sīghaṃ mama gehā nikkhamitvā aññattha gacchāti. Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī attano vasanaṭṭhānaṃ gantvā dārake hatthena gahetvā nikkhami nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā seṭṭhiṃ khamāpetvā tattheva vasissāmīti nagarapariggāhakadevaputtassa santikaṃ gantvā taṃ vanditvā aṭṭhāsi kenatthena āgatāsīti ca vuttā ahaṃ sāmi anupadhāretvā anāthapiṇḍikena saddhiṃ kathesiṃ so maṃ kujjhitvā vasanaṭṭhānā nikkaḍḍhi maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ me dethāti. Kiṃ pana tayā seṭṭhī vuttoti. Sāmi ito paṭṭhāya buddhupaṭṭhānaṃ saṅghupaṭṭhānaṃ mā kari samaṇassa gotamassa ghare pavesanaṃ mā adāsīti evaṃ me vutto sāmīti. Ayuttaṃ tayā vuttaṃ sāsane pahāro dinno ahaṃ taṃ ādāya seṭṭhino santikaṃ gantuṃ na ussahāmīti. Sā tassa santikā saṅgahaṃ alabhitvā catunnaṃ mahārājānaṃ santikaṃ agamāsi tehipi tatheva paṭikkhittā sakkaṃ devarājaṃ upasaṅkamitvā taṃ pavutta ācikkhitvā ahaṃ devarāja

--------------------------------------------------------------------------------------------- page343.

Vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi tumhākaṃ siriyā mayhaṃ vasanaṭṭhānaṃ dāpethāti suṭṭhutaraṃ yāci. Sopi taṃ āha tayā ayuttaṃ kataṃ jinasāsane pahāro dinno ahampi taṃ nissāya seṭṭhinā saddhiṃ kathetuṃ na sakkomi ekampana te seṭṭhissa khamanupāyaṃ kathessāmīti. Sādhu deva kathehīti. Mahāseṭṭhissa hatthato manussehi paṇṇaṃ āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ gahitaṃ atthi tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivārito ekena hatthena paṇṇaṃ ekena lekhaṃ gahetvā tesaṃ gehaṃ gantvā gehamajjhe ṭhitā attano yakkhānubhāvena te uttāsetvā imaṃ tumhākaṃ iṇapaṇṇaṃ passatha amhākaṃ seṭṭhī attano issarakāle tumhe na kiñci āha idāni duggato jāto tumhehi gahitakahāpaṇe dethāti vatvā attano yakkhānubhāvaṃ dassetvā sabbāpi aṭṭhārasa hiraññakoṭiyo sodhetvā seṭṭhissa tucchakoṭṭhe pūretvā aññaṃ aciravatīnadītīre nidahitadhanaṃ nadīkūle bhinne samuddaṃ paviṭṭhakaṃ atthi tampi attano ānubhāvena āharitvā koṭṭhe pūretvā aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭimattaṃ dhanaṃ atthi tampi āharitvā tucchakoṭṭhe pūrehi imāhi catuppaññāsakoṭīhi imaṃ tucchakoṭṭhapūraṇaṃ daṇḍakammaṃ katvā mahāseṭṭhiṃ khamāpehīti. Sā sādhu devāti tassa vacanaṃ sampaṭicchitvā vuttanayeneva

--------------------------------------------------------------------------------------------- page344.

Sabbaṃ dhanaṃ āharitvā aḍḍharattikasamaye seṭṭhissa sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi ko esoti vutte ahante mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā andhabāladevatā mayā mahāmohamūḷhāya buddhaguṇe ajānitvā purimesu divasesu tumhehi saddhiṃ kiñci kathitaṃ atthi taṃ me dosaṃ khamatha sakkassāpi me devarājassa vacanena tumhākaṃ iṇaṃ sodhetvā aṭṭhārasa koṭiyo tasmiṃ tasmiṃ ṭhāne assāmikadhanassa aṭṭhārasa koṭiyoti catuppaññāsakoṭiyo āharitvā tucchakoṭṭhapūraṇena daṇḍakammaṃ kataṃ jetavanavihāraṃ ārabbha parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ vasanaṭṭhānaṃ alabhamānā kilamāmi mayā aññāṇatāya kathitaṃ manasi akatvā khamatha mahāseṭṭhīti āha. Anāthapiṇḍiko tassā vacanaṃ sutvā cintesi ayaṃ devatā daṇḍakammañca me katanti vadati attano ca dosaṃ paṭijānāti satthā imaṃ vinetvā attano guṇe jānāpessati sammāsambuddhassa pana dassessāmīti. Atha naṃ āha samma devate sacepi maṃ khamāpetukāmā satthu santike khamāpehīti. Sā sādhu evaṃ karissāmi satthu pana maṃ santikaṃ gahetvā gacchāhīti. So sādhūti vatvā vibhātāya rattiyā pātova taṃ gahetvā satthu santikaṃ gantvā tāya kataṃ kammaṃ sabbaṃ tathāgatassa ārocesi. Satthā tassa vacanaṃ sutvā idha gahapati pāpapuggalopi yāva pāpaṃ na paccati tāva bhadrāni passati yadā panassa pāpaṃ paccati tadā pāpameva passati bhadrapuggalopi yāva

--------------------------------------------------------------------------------------------- page345.

Bhadraṃ na paccati tāva pāpāni passati yadā panassa bhadraṃ paccati tadā bhadrameva passatīti vatvā imā dhammapade dve gāthā abhāsi pāpopi passatī bhadraṃ yāva pāpaṃ na paccati yadā ca paccatī pāpaṃ atha pāpāni passati bhadropi passatī pāpaṃ yāva bhadraṃ na paccati yadā ca paccatī bhadraṃ atha bhadrāni passatīti. Imāsañca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Sā cakkaṅkitesu satthu pādesu nipatitvā mayā bhante rāgarattāya dosaduṭṭhāya mohamūḷhāya avijjandhāya tumhākaṃ guṇe ajānantiyā pāpakaṃ vacanaṃ vuttaṃ taṃ me khamathāti satthāraṃ khamāpetvā mahāseṭṭhiṃ khamāpesi. Tasmiṃ samaye anāthapiṇḍiko satthu purato attano guṇaṃ kathesi bhante ayaṃ devatā buddhupaṭṭhānādīni mā karohīti vārayamānāpi maṃ vāretuṃ nāsakkhi dānaṃ na dātabbanti imāya vāriyamānopi ahaṃ adāsimeva nanu esa bhante mayhaṃ guṇoti. Satthā tvaṃ khosi gahapati sotāpanno ariyasāvako acalasaddho visuddhadassano tuyhaṃ imāya appesakkhadevatāya vārentiyā avāritabhāvo anacchariyo yampana pubbe paṇḍitā anuppanne buddhe aparipakkaññāṇe ṭhitā kāmāvacarissarena mārena ākāse ṭhatvā sace dānaṃ dassasi imasmiṃ niraye pacissasīti

--------------------------------------------------------------------------------------------- page346.

Asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā mā dānaṃ adāsīti vāritā padumakaṇṇikamajjhe ṭhatvā dānaṃ adaṃsu idaṃ acchariyanti vatvā anāthapiṇḍikena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahammadatte rajjaṃ kārente bodhisatto bārāṇasīseṭṭhissa kule nibbattitvā nānappakārehi sabbūpakaraṇehi devakumāro viya saṃvaḍḍhiyamāno anukkamena viññutaṃ patvā soḷasavassikakāleyeva sabbasippesu nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catūsu nagaradvāresu catasso dānasālāyo majjhe nagarassa ekaṃ attano nivesanadvāre ekanti cha dānasālāyo kāretvā mahādānaṃ deti sīlaṃ rakkhati uposathakammaṃ karoti. Athekadivasaṃ pātarāsavelāya bodhisattassa nānaggarasamanuññabhojane upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭṭhāya bhikkhācāravelaṃ sallakkhetvā ajja mayā bārāṇasīseṭṭhissa gehadvāraṃ gantuṃ vaṭṭatīti nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā manosilātale ṭhito nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā iddhimayamattikapattaṃ ādāya ākāsenāgantvā bodhisattassa bhatte upanītamatte gehadvāre aṭṭhāsi. Bodhisatto taṃ disvāva āsanā vuṭṭhāya nipaccakāraṃ dassetvā purisaṃ kammakārakaṃ olokesi. Kiṃ karomi sāmīti vutte ayyassa pattaṃ āharathāti āha. Taṃ khaṇaññeva māro pāpimā vikampamāno uṭṭhāya ayaṃ paccekabuddho ito satta divase āhāraṃ na labhi ajja alabhamāno

--------------------------------------------------------------------------------------------- page347.

Nassissati imañca vināsessāmi seṭṭhino ca dānantarāyaṃ karissāmīti taṃ khaṇaññeva āgantvā antaravatthumhi asītihatthamattaṃ aṅgārakāsuṃ nimmini. Sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā avīcimahānirayo viya khāyittha. Tampana māpetvā sayaṃ ākāse aṭṭhāsi. Pattāharaṇatthāya gacchamāno puriso taṃ disvā mahābhayaṃ patto nivatti. Bodhisatto kiṃ tāta nivattosīti pucchi. Ayaṃ sāmi antaravatthumhi mahatī aṅgārakāsu sampajjalitā atthi sajotibhūtāti. Athañño athaññoti evaṃ āgatāgatā sabbepi bhayappattā vegena palāyiṃsu. Bodhisatto cintesi ajja mayhaṃ dānantarāyaṃ kātukāmo vasavatti māro uyyutto bhavissati na kho pana jānāti mārasatena mārasahassena mārasatasahassenāpi mayhaṃ akampiyabhāvaṃ ajjadāni mayhaṃ vā mārassa vā balamahantataṃ ānubhāvamahantataṃ jānissāmīti taṃ yathāsajjitameva bhattapātiṃ sayaṃ ādāya gehā nikkhami aṅgārakāsuyā taṭe ṭhatvā ākāsaṃ olokento māraṃ disvā kosi tvanti āha. Ahaṃ māroti. Ayaṃ aṅgārakāsu tayā nimmitāti. Āma mayāti. Kimatthāyāti. Tava dānassa antarāyakaraṇatthāya ca paccekabuddhassa ca jīvitavināsanatthāyāti. Bodhisatto neva te ahaṃ attano dānassa antarāyaṃ na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi ajjadāni mayhaṃ vā tava vā balamahantataṃ ānubhāvamahantataṃ jānissāmīti aṅgārakāsuyā taṭe ṭhatvā bhante paccekbuddha ahaṃ imissāpi aṅgārakāsuyā adhosīso patamānopi na nivattissāmi kevalaṃ tumhe

--------------------------------------------------------------------------------------------- page348.

Mayā dinnaṃ bhojanaṃ paṭiggaṇhathāti vatvā imaṃ gāthamāha kāmaṃ patāmi nirayaṃ uddhaṃpādo avaṃsiro nānariyaṃ karissāmi handa piṇḍaṃ paṭiggahāti. Tatrāyaṃ piṇḍattho bhante sacāhaṃ tumhākaṃ piṇḍapātaṃ dento ekaṃseneva imaṃ nirayaṃ uddhaṃpādo avaṃsiro hutvā patāmi tathāpi yadidaṃ adānañca asīlañca ariyehi akattabbattā anariyehi ca kattabbattā anariyanti vuccati na taṃ anariyaṃ karissāmi handa imaṃ mayā diyyamānaṃ piṇḍaṃ paṭiggaṇhāhīti. Ettha ca handāti upasaggatthe nipāto. Evaṃ vatvā bodhisatto daḷhasamādānena bhattapātiṃ gahetvā aṅgārakāsumatthakena pakkhanto. Tāvadeva asītihatthagambhīrāya aṅgārakāsuyā talato uparupari jātaṃ satapupphitaṃ ekaṃ mahāpadumaṃ uggantvā bodhisattassa pāde sampaṭicchi. Tato mahātumbamattā reṇu uggantvā mahāsattassa muddhani ṭhatvā patitvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇamiva akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantasseva mahājanassa sayampi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ maddamāno viya himavantameva gato. Māropi parājito domanassaṃ patvā attano vasanaṭṭhānameva gato. Bodhisatto pana padumakaṇṇikāya ṭhito mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā

--------------------------------------------------------------------------------------------- page349.

Mahājanena parivuto attano nivesanameva pavisitvā yāvajīvaṃ dānādīni puññāni karitvā yathākammaṃ gato. Satthā nayidaṃ gahapati acchariyaṃ yaṃ tvaṃ evaṃdassanasampanno etarahi devatāya na kampito pubbepi paṇḍitehi katameva acchariyanti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā paccekabuddho tattheva parinibbāyi māraṃ parājayitvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako bārāṇasīseṭṭhī pana ahamevāti. Khadiraṅgārajātakaṃ dasamaṃ. Kulāvakavaggo catuttho.


             The Pali Atthakatha in Roman Book 35 page 338-349. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6958&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6958&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=262              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=258              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]