ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

page95.

4. Durajanajatakam ma su nandi icchati manti idam sattha jetavane viharanto ekam upasakam arabbha kathesi. Eko kira savatthivasi upasako tisu saranesu pancasu silesu patitthito buddhamamako dhammamamako sanghamamako. Bhariya panassa dussila papadhamma yam divasam micchacaram carati tam divasam satakitadasi viya hoti micchacarassa pana akatadivase samini viya hoti canda pharusa. So tassa bhavam janitum na sakkoti. Atha taya ubbalho buddhupatthanam na gacchati. Atha nam ekadivasam gandhapupphadini adaya agantva vanditva nisinnam sattha aha kinnu kho tvam upasaka sattatthadivase buddhupatthanam nagacchasiti. Gharani me bhante ekasmim divase satakitadasi viya ekasmim samini viya canda pharusa aham tassa bhavam janitum na sakkomi svaham taya ubbalho buddhupatthanam nagacchamiti. Athassa vacanam sutva sattha upasaka matugamassa bhavo nama dujjano pubbepi te pandita kathayimsu tvam pana tam bhavasankhepagatatta sallakkhetum na sakkositi vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto disapamokkho acariyo hutva pancamanavakasatani sippam sikkhapesi. Atheko tiroratthavasiko brahmanamanavo agantva tassa santike

--------------------------------------------------------------------------------------------- page96.

Sippam ugganhanto ekaya itthiya patibaddhacitto hutva tam bhariyam katva tasmimyeva baranasinagare vasanto dve tisso vela acariyassa upatthanam na gacchati. Sa panassa bhariya dussila papadhamma micchacaram cinnadivase dasi viya hoti acinnadivase samini viya canda pharusa hoti. So tassa bhavam janitum asakkonto taya ubbalho akulacitto acariyassa upatthanam na gacchati. Atha nam sattatthadivase atikkamitva agatam kim manava na pannayasiti acariyo pucchi. So bhariya mam acariya ekadivasam icchati pattheti dasi viya nihatamana hoti ekadivasam samini viya thaddha pharusa aham tassa bhavam janitum na sakkomi taya ubbalho akulacitto tumhakam upatthanam nagatomhiti. Acariyo evametam manava itthi nama dussila anacaram cinnadivase samikam anuvattati dasi viya nihatamana hoti acinnadivase pana manatthaddha hutva samikam na ganeti evam itthiyo nameta anacara dussila tasam bhavo nama dujjano tasu icchantisupi anicchantisupi majjhatteneva bhavitabbanti vatva tassovadavasena imam gathamaha ma su nandi icchati mam ma su soci na icchati thinam bhavo durajano macchassevodake gatanti. Tattha ma su nandi icchati manti sukaro nipatamattam ayam itthi mam icchati pattheti mayi sineham karotiti ma tussi.

--------------------------------------------------------------------------------------------- page97.

Ma su soci na icchatiti ayam mam na icchatitipi ma soci. Tassa icchamanaya nandim anicchamanaya sokam akatva majjhattova hotiti dipeti. Thinam bhavo durajanoti itthinam bhavo nama itthimayaya paticchannatta durajano. Yatha kim. Macchassevodake gatanti yatha macchassa gamanam udakena paticchannatta dujjanam teneva so kevatte agate udakena gamanam paticchadetva palayati attanam ganhitum na deti evameva itthiyo mahantampi dussilakammam katva mayam evarupam na karomati attana katakammam itthimayaya paticchadetva samike vancenti evam itthiyo nameta papadhamma duracara tasu majjhattoyeva sukhito hotiti. Evam bodhisatto antevasikassa ovadam adasi. Tato patthaya so tassa upari majjhatto ahosi. Sapissa bhariya acariyena kira me dussilabhavo natoti tato patthaya na anacaram carati. Tassapi upasakassa itthi sammasambuddhena kira mayham duracarabhavo natoti tato patthaya papakammam nama na akasi. Satthapi imam dhammadesanam aharitva saccani pakasesi. Saccapariyosane upasako sotapattiphale patitthahi. Sattha anusandhim ghatetva jatakam samodhanesi tada jayapatikayeva jayapatika acariyo pana ahameva ahositi. Durajanajatakam catuttham. ----------


             The Pali Atthakatha in Roman Book 36 page 95-97. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1883&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1883&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]