ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5. Anabhiratijātakaṃ
     yathā nadī ca pantho cāti idaṃ satthā jetavane viharanto
tathārūpaññeva upāsakaṃ ārabbha kathesi.
     So pana pariggaṇhanto tassā dussīlabhāvaṃ ñatvā caṇḍīkato
cittabyākulatāya sattaṭṭhadivase upaṭṭhānaṃ na agamāsi. So ekadivasaṃ
vihāraṃ gantvā tathāgataṃ vanditvā nisinno kasmā sattaṭṭhadivasāni
nāgatosīti vutte bhariyā me bhante dussīlā tassā upari
byākulacittatāya nāgatomhīti āha. Satthā upāsaka itthīsu
anācārā etāti kopaṃ akatvā majjhatteneva bhavituṃ vaṭṭati
pubbepi te paṇḍitā kathayiṃsu tvaṃ pana bhavantarena paṭicchannattā
taṃ kāraṇaṃ na sallakkhesīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purimanayeneva disāpāmokkho ācariyo ahosi. Athassa antevāsiko
bhariyāya dosaṃ disvā byākulacittatāya katipāhaṃ anāgantvā ekadivasaṃ
ācariyena pucchito taṃ kāraṇaṃ nivedesi. Athassa ācariyo tāta
itthī nāma sabbasādhāraṇā tāsu dussīlā pāpadhammā etāti
paṇḍitā kopaṃ na karontīti ovādavasena imaṃ gāthamāha
         yathā nadī ca pantho ca     pānāgāraṃ sabhā papā
         evaṃ lokitthiyo nāma     nāsaṃ kujjhanti paṇḍitāti.
Tattha yathā nadīti yathā anekatiṭṭhā nadī nhānatthāya
sampattasampattānaṃ caṇḍālādīnampi khattiyādīnampi sādhāraṇā na
tattha koci nhāyituṃ na labhati nāma. Panthoti ādīsu yathā
mahāmaggopi sabbesaṃ sādhāraṇo na koci tena gantuṃ na labhati.
Pānāgāranti surāgehaṃ sabbesaṃ sādhāraṇaṃ yo yo pātukāmo
sabbo tattha pavisateva. Puññatthikehi tattha tattha manussānaṃ
nivāsanatthāya katā sabhāpi sādhāraṇā na tattha koci pavisituṃ na
labhati. Mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi sabbesaṃ
sādhāraṇā na tattha koci pānīyaṃ pivituṃ na labhati. Evaṃ
lokitthiyo nāmāti evameva tāta māṇava imasmiṃ loke itthiyo
sabbasādhāraṇā teneva sādhāraṇaṭṭhena nadīpanthapānāgārasabhāpapā
sadisā. Tasmā nāsaṃ kujjhanti paṇḍitāti etāsaṃ itthīnaṃ
lāmikā etā anācārā dussīlā sabbasādhāraṇāti cintetvā
paṇḍitā chekā buddhisampannā na kujjhantīti.
     Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. So taṃ
ovādaṃ sutvā majjhatto ahosi. Bhariyāpissa ācariyena kiramhi
ñātāti tato paṭṭhāya pāpakammaṃ nākāsi.
     Tassāpi upāsakassa bhariyā satthārā kiramhi ñātāti tato
paṭṭhāya pāpakammaṃ nākāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikā etarahi jāyapatikāyeva
ācariyabrāhmaṇo pana ahameva ahosīti.
                   Anabhiratijātakaṃ pañcamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 98-100. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1945              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1945              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=420              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]