ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Mudulakkhaṇajātakaṃ
     ekā icchā pure āsīti idaṃ satthā jetavane viharanto
saṅkilesaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro
avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caramāno
ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā
olokesi. Tassa abbhantare kileso cali vāsiyā
ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavasiko hutvā
neva kāyassādaṃ na cittassādaṃ labhi bhantamigasappaṭibhāgo sāsane
anabhirato parūḷhakesalomo dīghanakho kiliṭṭhacīvaro ahosi. Athassa
indariyavikāraṃ disvā sahāyakā bhikkhū kinnu kho te āvuso na
yathā porāṇāni indriyānīti pucchiṃsu. Anabhiratomhi āvusoti.
Atha naṃ te satthu santikaṃ nayiṃsu. Satthā kiṃ bhikkhave anicchamānaṃ
bhikkhuṃ ādāya āgatatthāti pucchi. Ayaṃ bhante bhikkhu anabhiratoti.

--------------------------------------------------------------------------------------------- page101.

Saccaṃ kira tvaṃ bhikkhu anabhiratoti. Saccaṃ bhagavāti. Ko taṃ ukkaṇṭhāpesīti. Ahaṃ bhante piṇḍāya caranto ekaṃ itthiṃ disvā indriyāni bhinditvā olokesiṃ atha me kileso cali tenamhi ukkaṇṭhitoti. Atha naṃ satthā anacchariyametaṃ bhikkhu yaṃ tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento kilesehi kampito pubbe pañcābhiññāaṭṭhasamāpattilābhino jhānabalena kilese vikkhambhetvā visuddhacittā gaganatalacarā bodhisattāpi indriyāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā parihāyitvā kilesehi kampitā mahādukkhaṃ anubhaviṃsu na hi sineruuppāṭanakavāto hatthimattamuṇḍapabbataṃ mahājambūummūlakavāto chinnataṭe virūḷhagacchakaṃ mahāsamuddaṃ vā pana sussanakavāto khuddakataḷākaṃ kismiñcideva gaṇhati evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti visuddhāpi sattā saṅkilissanti uttamayasasamaṅginopi ayasaṃ pāpuṇantīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsīraṭṭhe ekassa mahāvibhavassa brāhmaṇassa kule nibbattitvā viññutaṃ patto sabbasippānaṃ pāraṃ gantvā kāme pahāya isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca uppādetvā jhānasukhena vītināmento himavantappadese vāsaṃ kappesi. So ekasmiṃ kāle loṇambilasevanatthaṃ himavantā otaritvā

--------------------------------------------------------------------------------------------- page102.

Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase katasarīrapaṭijaggano rattavākamayaṃ nivāsanapārupanaṃ saṇṭhapetvā ajinacammaṃ ekaṃsaṅkatvā jaṭāmaṇḍalaṃ bandhitvā khārikājamādāya bārāṇasiyaṃ bhikkhāya caramāno rañño gharadvāraṃ pāpuṇi. Rājā tassa iriyāpatheyeva pasīditvā pakkosāpetvā mahārahe āsane nisīdāpetvā paṇītena khādanīyena bhojanīyena santappetvā taṃ katānumodanaṃ uyyāne vasanatthāya yāci. So sampaṭicchi. Rājagehe bhuñjitvā rājakulaṃ ovadamāno tasmiṃ uyyāne soḷasa vassāni vasi. Athekadivasaṃ rājā kuppitaṃ paccantaṃ vūpasametuṃ gacchanto mudulakkhaṇannāma aggamahesiṃ appamattā ayyassa upaṭṭhānaṃ karohīti vatvā agamāsi. Bodhisatto rañño gatakālato paṭṭhāya attano rucanavelāya gehaṃ gacchati. Athekadivasaṃ mudulakkhaṇā bodhisattassa āhāraṃ sampādetvā ajja ayyo cirāyatīti gandhodakena nhāyitvā sabbālaṅkārapaṭimaṇḍitā mahātale cūḷasayanaṃ paññapetvā bodhisattassa āgamanaṃ olokayamānā nipajji. Bodhisattopi attano velaṃ sallakkhetvā jhānā vuṭṭhāya ākāseneva rājanivesanaṃ agamāsi. Mudulakkhaṇā vākacīrasaddaṃ sutvā ayyo āgatoti vegena uṭṭhahi. Tassā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi. Tāpaso sīhapañjarena pavisanto deviyā visabhāgarūpārammaṇaṃ disvā indriyāni bhinditvā subhavasena olokesi. Athassa abbhantare kileso cali vāsiyā pahaṭakhīrarukkho viya ahosi. Tāvadevassa jhānaṃ antaradhāyi.

--------------------------------------------------------------------------------------------- page103.

Chinnapakkho kāko viya ahosi. So ṭhitakova āhāraṃ gahetvā abhuñjitvā kilesehi kampito pāsādā oruyha uyyānaṃ gantvā paṇṇasālaṃ pavisitvā phalakattharakasayanassa heṭṭhā āhāraṃ ṭhapetvā visabhāgārammaṇabandho kilesagginā dayhamāno nirāhāratāya sussamāno satta divasāni phalakattharake nipajji. Sattame divase rājā paccantaṃ vūpasametvā āgato nagaraṃ padakkhiṇaṃ katvā nivesanaṃ agantvāva ayyaṃ passissāmīti uyyānaṃ gantvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā ekaṃ aphāsukaṃ jātaṃ maññeti paṇṇasālaṃ sodhāpetvā pāde parimajjanto kiṃ ayyassa aphāsukanti pucchi. Mahārāja aññaṃ me aphāsukaṃ natthi kilesavasena panamhi paṭibaddhacitto jātoti. Kahaṃ paṭibaddhante ayya cittanti. Mudulakkhaṇāya mahārājāti. Sādhu ayya ahaṃ mudulakkhaṇaṃ tumhākaṃ dammīti tāpasaṃ ādāya nivesanaṃ pavisitvā deviṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tāpasassa adāsi dadamānoyeva ca mudulakkhaṇāya saññaṃ adāsi tayā attano balena ayyaṃ rakkhituṃ vāyamitabbanti. Sādhu deva rakkhissāmīti. Tāpaso deviṃ gahetvā rājanivesanā otari. Atha naṃ mahādvārato nikkhantakāle ayya amhākaṃ gehaṃ laddhuṃ vaṭṭati gaccha rājānaṃ gehaṃ yācāhīti āha. Tāpaso gantvā gehaṃ yāci. Rājā manussānaṃ vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ dāpesi. So deviṃ gahetvā tattha agamāsi. Sā pavisituṃ na icchi. Kiṃkāraṇā na pavisasīti.

--------------------------------------------------------------------------------------------- page104.

Asucibhāvenāti. Idāni kiṃ karomīti. Paṭijaggāhi nanti vatvā rañño santikaṃ pesetvā gacchakuddālaṃ āhara pacchiṃ āharāti āharāpetvā asuciñca saṅkārañca chaḍḍāpetvā gomayaṃ āharāpetvā vilimpāpetvā punapi gaccha mañcaṃ āhara pīṭhaṃ āharāti ekamekaṃ āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi. So ghaṭaṃ ādāya udakaṃ āharitvā cāṭiṃ pūretvā nhānodakaṃ sajjetvā sayanaṃ atthari. Atha naṃ sayane ekato nisinnaṃ phāsukāsu gahetvā ākaḍḍhitvā tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā na jānāsīti onāmetvā attano abhimukhaṃ ākaḍḍhi. So tasmiṃ kāle satiṃ paṭilabhi. Ettakampana kālaṃ aññāṇī ahosi. Evaṃ aññāṇakaraṇā kilesā nāma kāmacchandanīvaraṇaṃ bhikkhave andhakaraṇaṃ aññāṇakaraṇanti ādi cettha vattabbaṃ. So satiṃ paṭilabhitvā cintesi ayaṃ taṇhā vaḍḍhamānā mama catūhi upāyehi sīsaṃ ukkhipituṃ na dassati ajjeva mayā imaṃ rañño niyyādetvā himavantaṃ pavisituṃ vaṭṭatīti. So taṃ ādāya rājānaṃ upasaṅkamitvā mahārāja tava deviyā mayhaṃ attho natthi kevalaṃ me imaṃ nissāya taṇhā vaḍḍhitāti vatvā imaṃ gāthamāha ekā icchā pure āsi aladdhā mudulakkhaṇaṃ yato laddhā aḷārakkhī icchā icchaṃ vijāyathāti. Tatrāyaṃ piṇḍattho mahārāja mayhaṃ imaṃ tava deviṃ mudulakkhaṇaṃ alabhitvā pure aho vatāhaṃ etaṃ labheyyanti ekā

--------------------------------------------------------------------------------------------- page105.

Icchā āsi ekāva taṇhā uppajji yato pana me ayaṃ aḷārakkhī visālanettā sobhanalocanā laddhā atha me sā purimikā icchā gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhanti uparupari aññaṃ nānappakāraṃ icchaṃ vijāyatha janesi uppādesi sā kho pana me evaṃ vaḍḍhamānā icchā apāyato sīsaṃ ukkhipituṃ na dassati alaṃ me imāya bhariyāya tvaṃyeva tava bhariyaṃ gaṇha ahampana himavantaṃ gamissāmīti. Tāvadeva naṭṭhaṃ jhānaṃ uppādetvā ākāse nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāseneva himavantaṃ gantvā puna manussapathannāma nāgamāsi brahmavihāre pana bhāvetvā aparihīnajjhāno brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi mudulakkhaṇā uppalavaṇṇā isi pana ahamevāti. Mudulakkhaṇajātakaṃ chaṭaṭhaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 100-105. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1989&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1989&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=425              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]