ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page108.

Ucchaṅge deva me putto pathe dhāvantiyā pati tañca desaṃ na passāmi yato sodariyamānayeti. Tattha ucchaṅge deva me puttoti deva mayhaṃ putto ucchaṅgeyeva yathā hi araññaṃ pavisitvā ucchaṅgaṃ katvā ḍākaṃ uccinitvā tattha pakkhipantiyā ucchaṅge ḍākannāma sulabhaṃ hoti evaṃ itthiyāpi putto sulabho ucchaṅge ḍākasadisova tena vuttaṃ ucchaṅge deva me puttoti. Pathe dhāvantiyā patīti maggaṃ āruyha ekikāya gacchamānāyapi itthiyā pati nāma sulabho diṭṭhadiṭṭheyeva hoti tena vuttaṃ pathe dhāvantiyā patīti. Tañca desaṃ na passāmi yato sodariyamānayeti yasmā pana me mātāpitaro natthi tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na passāmi yatohaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ āneyya tasmā bhātaraṃyeva me dethāti. Rājā saccaṃ esā vadatīti tuṭṭhacitto tayopi jane bandhanāgārato ānetvā adāsi . sā tayopi jane gahetvā gatā. Satthāpi na bhikkhave idāneva pubbepesā ime tayo jane dukkhato mocesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi atīte cattārova etarahi cattāro rājā pana ahameva tena samayenāti. Ucchaṅgajātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 108. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2144&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=2144&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=430              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]