ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page202.

Ārocento svāhaṃ iminā kāraṇena imasmiṃ loke sīlameva uttamaṃ sīlaṃ pāmokkhanti sanniṭṭhānaṃ gatoti vatvā tiṭṭhatu tāva idaṃ āsīvisopi tāva aḍaṃsanto aviheṭhento sīlavāti vattabbataṃ labhati imināpi kāraṇena sīlameva uttamaṃ sīlaṃ pavaranti sīlaṃ vaṇṇento imaṃ gāthamāha sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ passa ghoraviso nāgo sīlavāti na haññatīti. Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamanasaṅkhātaṃ ācārasīlameva. Kireti anussavavasena vadati. Kalyāṇanti sundaraṃ pavaraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā diṭṭhakāraṇaṃ abhimukhaṃ karonto kathesi. Sīlavāti na haññatīti ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati na haññati na vihaññatīti imināpi kāraṇena sīlameva uttamanti. Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā ca aṭṭha samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi parisā buddhaparisā purohito pana ahamevāti. Sīlavīmaṃsanajātakaṃ chaṭṭhaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 202. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4073&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=4073&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=563              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=563              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]