ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Parosahassajātakaṃ
     parosahassampi samāgatānanti idaṃ satthā jetavane viharanto
puthujjanapañcakapañhaṃ ārabbha kathesi.
     Vatthu sarabhaṅgajātake āvibhavissati. Ekasmiṃ pana samaye
bhikkhū dhammasabhāyaṃ sannipatitvā āvuso dasabalena saṅkhittena kathitaṃ
dhammasenāpati sārīputto vitthārena byākāsīti therassa guṇaṃ
kathayamānā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave sārīputto idāneva mayā saṅkhittena bhāsitaṃ vitthārena
byākaroti pubbepi byākarosiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ  pabbajitvā
pañcābhiññā aṭṭha samāpattiyo nibbattetvā himavante vihāsi.
Parivārāpissa pañca tāpasasatāni ahesuṃ. Athassa jeṭṭhantevāsiko

--------------------------------------------------------------------------------------------- page255.

Vassārattasamaye upaḍḍhaṃ isigaṇaṃ ādāya loṇambilasevanatthāya manussapathaṃ agamāsi. Tadā bodhisattassa kālakiriyasamayo jāto. Atha naṃ antevāsikā ācariya kataro vo guṇo laddhoti adhigamaṃ pucchiṃsu. So natthi kiñcīti vatvā ābhassarabrahmaloke nibbatti. Bodhisattā hi arūpasamāpattilābhino hutvāpi abhabbaṭṭhānattā arūpabhave na nibbattanti. Antevāsikā ācariyassa adhigamo natthīti āḷāhane sakkāraṃ na kariṃsu. Jeṭṭhantevāsiko āgantvā kahaṃ ācariyoti pucchitvā kālakatoti sutvā api ācariyaṃ adhigamaṃ pucchitthāti āha. Āma pucchimhāti. Kiṃ kathesīti. Natthi kiñcīti tena vuttanti athassa amhehi sakkāro na katoti āhaṃsu. Jeṭṭhantevāsiko tumhe ācariyassa vacanatthaṃ na jānātha ākiñcaññāyatanasamāpattilābhī ācariyoti āha. Te tasmiṃ punappunaṃ kathentepi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā andhabālā mama jeṭṭhantevāsikassa na saddahanti imaṃ tesaṃ kāraṇaṃ pākaṭaṃ karissāmīti brahmalokā āgantvā assamapadamatthake mahantena ānubhāvena ākāse ṭhatvā jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇento imaṃ gāthamāha parosahassampi samāgatānaṃ kandeyyu te vassasataṃ apaññā ekova seyyo puriso sapañño yo bhāsitassa vijānāti atthanti.

--------------------------------------------------------------------------------------------- page256.

Tattha parosahassampīti atirekasahassampi. Samāgatānanti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ. Kandeyyu te vassasataṃ apaññāti te evaṃ samāgatā appaññā ime bālā tāpasā viya vassasatampi vassasahassampi vassasatasahassampi rodeyyuṃ parideveyyuṃ rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti attho. Kīdiso sappaññoti. Yo bhāsitassa vijānāti atthaṃ ayaṃ jeṭṭhantevāsiko viyāti. Evaṃ mahāsatto ākāse ṭhitova dhammaṃ desetvā tāpasagaṇaṃ bujjhāpetvā brahmalokameva gato. Tepi tāpasā jīvitapariyosāne brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā jeṭṭhantevāsiko sārīputto ahosi mahābrahmā pana ahamevāti. Parosahassajātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 254-256. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=5136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=645              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]