ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Paṇṇikajātakaṃ
     yo dukkhaphuṭṭhāya bhaveyya tāṇanti idaṃ satthā jetavane
viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi.
     So kira sāvatthīvāsī upāsako nānappakārāni mūlapaṇṇādīni

--------------------------------------------------------------------------------------------- page264.

Ca lāvukumbhaṇḍādīni ca vikkiṇitvā jīvikaṃ kappeti. Tassekā dhītā abhirūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā kevalaṃ niccappahaṃsitamukhā. Tassā samānakulesu vāreyyatthāya āgatesu so cintesi imissā vāreyyaṃ vattati ayañca niccappahaṃsitamukhā kumārikādhamme pana asati kumārikāya parakulaṃ gatāya mātāpitūnaṃ garahā hoti atthi nu kho imissā kumārikāya dhammo natthīti vīmaṃsissāmi nanti. So ekadivasaṃ dhītaraṃ pacchiṃ gāhāpetvā araññe paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kilesasannissito viya hutvā rahassaṃ kathaṃ kathetvā taṃ hatthe gaṇhi. Sā gahitamattāva parodantī kandantī ayuttaṃ etaṃ tāta udakato aggipātubhāvasadisaṃ mā evarūpaṃ karohīti āha. Amma mayā vīmaṃsanatthāya tvaṃ hatthe gahitā vadehi atthidāni te kumārikādhammoti. Āma tāta atthi mayā hi lobhavasena koci puriso na olokitapubboti. So dhītaraṃ assāsetvā maṅgalaṃ katvā parakulaṃ pesetvā satthāraṃ vandissāmīti gandhamālādihattho jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi. Cirassaṃ āgatosīti vutte tamatthaṃ bhagavato ārocesi. Satthā upāsaka kumārikā ciraṃ paṭṭhāya ācārasīlasampannāva tvaṃ pana na imaṃ idāneva evaṃ vīmaṃsasi pubbepi vīmaṃsiyevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page265.

Araññe rukkhadevatā hutvā nibbatti. Atheko bārāṇasiyaṃ paṇṇikaupāsakoti vatthuṃ paccuppannasadisameva. Tena pana sā vīmaṃsanatthāya hatthe gahitamattā paridevamānā imaṃ gāthamāha yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ so me pitā dubbhi vane karoti sā kassa kandāmi vanassa majjhe yo tāyitā so sahasā karotīti. Tattha yo dukkhaphuṭṭhāya bhaveyya tāṇanti kāyikacetasikehi dukkhehi phuṭṭhāya tāyitā patiṭṭhā bhaveyya. So me pitā dubbhi vane karotīti so mayhaṃ dukkhaparittāyako pitā imasmiṃ vane evarūpaṃ mittadubbhikammaṃ karoti attano jātāya dhītari vītikkamaṃ kātuṃ maññatīti attho. Kassa kandāmīti kassa rodāmi ko me patiṭṭhā bhavissatīti dīpeti. Yo tāyitā so sahasā karotīti yo mayhaṃ tāyitā rakkhitā avassayo bhavituṃ arahati so pitāyeva sāhasikakammaṃ karotīti attho. Atha naṃ pitā assāsetvā amma rakkhitattāsīti pucchitvā āma tāta rakkhito me attāti. So taṃ gharaṃ netvā maṇḍetvā maṅgalaṃ katvā parakulaṃ pesesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.

--------------------------------------------------------------------------------------------- page266.

Tadā pitā etarahi pitāva dhītā dhītāva taṃ kāraṇaṃ paccakkhato diṭṭharukkhadevatā pana ahamevāti. Paṇṇikajātakaṃ dutiyaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 263-266. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5296&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=5296&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=674              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=674              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]