ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page282.

Tattha yathannoti yathānurūpabhojano. Tathannāti tassa purisassa devatāpi tathārūpabhojanāva hoti. Āharetaṃ kuṇḍapūvanti etaṃ kuṇḍakena katapūvaṃ ānehi mayhaṃ bhāgaṃ mā vināsehīti. So nivattitvā bodhisattaṃ oloketvā balikammamakāsi. Bodhisatto tato ojaṃ paribhuñjitvā purisa tvaṃ kimatthaṃ maṃ paṭijaggasīti āha. Duggatomhi sāmi taṃ nissāya duggatabhāvato muccitukāmatāya paṭijaggāmīti. Ambho purisa mā cintayi tayā kataññussa katavedino pūjā katā imaṃ eraṇḍarukkhaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharitvā rājaṅgaṇe rāsiṃ karohi rājā te tussitvā seṭṭhiṭṭhānaṃ dassatīti vatvā bodhisatto antaradhāyi. So tathā akāsi. Rājāpissa seṭṭhiṭṭhānaṃ adāsi. Iti so bodhisattaṃ nissāya mahāsampattiṃ patvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā duggato etarahi duggato ahosi eraṇḍarukkhadevatā pana ahamevāti. Kuṇḍakapūvajātakaṃ navamaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 282. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5666&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=5666&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=712              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]