ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

page364.

7. Babbujatakam yattheko labhate babbuti idam sattha jetavane viharanto kanamatasikkhapadam arabbha kathesi. Savatthiyam hi kanamata nama dhituvasena pakatanama upasika ahosi sotapanna ariyasavika. Sa dhitaram kanam annatarasmim gamake samanajatiyassa purisassa adasi. Kana kenacideva karaniyena matu gharam agamasi. Athassa samiko katipahaccayena dutam pahesi agacchatu kana icchami kanaya agatanti. Kana dutassa vacanam sutva amma gamissamiti mataram apucchi. Kanamata ettakam kalam vasitva katham tucchahattha gamissasiti puvam paci. Tasmimyeva khane eko pindapatacariko bhikkhu tassa nivesanam agamasi. Upasika tam nisidapetva pattapuram puvam dapesi. So kkhu nikkhamitva annassa acikkhi. Tassapi tatheva dapesi. Sopi nikkhamitva annassa acikkhi. Tassapi tatheva dapesi. Sopi nikkhamitva annassa acikkhi. Tassapi tathevati evampi catunnam jananam dapesi. Yathapatiyattam puvam parikkhayam agamasi. Kanaya gamanam na sampajji. Athassa samiko dutiyampi dutam pahesi tatiyam pahentova sace kana nagacchissati aham annam pajapatim anessamiti pahesi. Tayopi vare teneva upayena gamanam na sampajji. Kanaya samiko annam pajapatim anesi. Kana

--------------------------------------------------------------------------------------------- page365.

Tam pavuttim sutva rodamana atthasi. Sattha tam karanam natva pubbanhasamayam nivasetva pattacivaramadaya kanamataya nivesanam gantva pannattasane nisiditva kanamataram pucchi kissayam kana rodatiti imina nama karanenati ca sutva kanamataram samassasetva dhammakatham kathetva utthayasana viharam agamasi. Atha tesam catunnam bhikkhunam tayo vare yathapatiyattam puvam gahetva kanaya gamanassa upacchinnabhavo bhikkhusanghe pakato jato. Athekadivasam bhikkhu dhammasabhayam katham samutthapesum avuso catuhi nama bhikkhuhi tayo vare kanamataya pakkapuvam khaditva kanaya gamanantarayam katva samikena pariccattam dhitaram nissaya mahaupasikaya domanassam uppaditanti. Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva te cattaro bhikkhu kanamataya santakam khaditva tassa domanassam uppadesum pubbepi uppadesumyevati vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto pasanakottakakule nibbattitva vayappatto pariyodatasippo ahosi. Kasiratthe ekasmim nigame eko mahavibhavo setthi ahosi. Tassa nidhanagatayeva cattalisa hirannakotiyo ahesum. Athassa bhariya kalam katva dhanasinehena gantva dhanapitthiyam musika hutva nibbatti. Evam anukkamena sabbampi tam kulam abbhattham

--------------------------------------------------------------------------------------------- page366.

Agamasi. Vamso ucchijji. So gamopi chaddito apannattikabhavam agamasi. Tada bodhisatto tasmim puranagamatthane pasane uppatetva kotteti. Atha sa musika gocaraya caramana bodhisattam punappunam passanti upannasineha hutva cintesi mayham dhanam bahum nikkaranena nassissati imina saddhim ekato hutva imam dhanam khadissamiti. Sa ekadivasam ekam kahapanam mukhena damsitva bodhisattassa santikam agamasi. So tam disva piyavacaya samalapanto kim nu kho amma kahapanam gahetva agatasiti aha. Tata imam gahetva attanapi paribhunja mayhampi mamsam aharati. So sadhuti sampaticchitva kahapanam adaya nagaram gantva ekena masakena mamsam kinitva aharitva tassa adasi. Sa tam gahetva attano nivasanatthanam gantva saruciya khadi. Tato patthaya iminava niyamena divase divase bodhisattassa kahapanam deti. Sopissa mamsam aharati. Athekadivasam tam musikam vilaro aggahesi. Atha nam sa evamaha samma ma mam maresiti. Kimkarana na mareyyami ahamhi chato mamsam khaditukamo na sakka maya na maretunti. Kim pana ekadivasameva mamsam khaditukamosi udahu niccakalanti. Labhamano niccampi khaditukamomhiti. Yadi evam ahante niccakalam mamsam dassami vissajjehi manti. Atha nam vilaro tenahi appamatta hohiti vissajjesi. Tato patathaya sa attano abhatam mamsam

--------------------------------------------------------------------------------------------- page367.

Dve kotthase katva ekam vilarassa deti ekam sayam khadi. Atha nam ekadivasam annopi vilaro aggahesi. Tampi tatheva sannapetva attanam vissajjapesi. Tato patthaya tayo kotthase katva khadanti. Puna anno aggahesi. Tam tatheva sannapetva attanam mocapesi. Tato patthaya cattaro kotthase katva khadanti. Puna anno aggahesi. Tam tatheva sannapetva attanam mocapesi. Tato patthaya panca kotthase katva khadanti. Sa pancamakotthasam khadamana appaharataya kilanta kisa ahosi appamamsalohita. Bodhisatto tam disva amma kasma milatasiti vatva imina nama karanenati vutto tvam ettakam kalam kasma mayham nacikkhasi ahamettha kattabbam janissamiti tam samassasetva suddhaphalikapasanena guham katva aharitva amma tvam imam guham pavisitva nipajjitva agatagatanam pharusahi vacahi santajjeyyasiti aha. Sa guham pavisitva nipajji. Atheko vilaro agantva dehi me mamsanti aha. Atha nam musika are dutthavilara kinte aham mamsaharika attano puttanam mamsam khadati santajjesi. Vilaro phalikaguhaya nipannabhavam ajananto kodhavasena musikam ganhissamiti sahasa pakkhanditva hadayena phalikaguhayam paharati. Tavadevassa hadayam bhijji akkhini nikkhamanakarappattani jatani. So tattheva jivitakkhayam patva ekamantam paticchanatthane patati.

--------------------------------------------------------------------------------------------- page368.

Etenupayena aparopi aparopiti cattaropi jana jivitakkhayam papunimsu. Tato patthaya musika nibbhaya hutva bodhisattassa devasikam dve tayo kahapane deti. Evam anukkamena sabbampi dhanam bodhisattasseva adasi. Te ubhopi yavajivam mettim abhinditva yathakammam gata. Sattha imam dhammadesanam aharitva abhisambuddho hutva imam gathamaha yattheko labhate babhu dutiyo tattha jayati tatiyo ca catuttho ca idante babbuka bilanti. Tattha yatthati yasmim thane. Babbuti vilaro. Dutiyo tattha jayatiti yatha eko musikam va mamsam va labhati dutiyopi tattha vilaro jayati uppajjati tatha tatamyo ca catuttho ca evam te tada cattaro vilara ahesum hutva ca pana divase mamsam khadanta te babbuka idam phalikamayam bilam urena paharitva sabbepi jivitakkhayam pattati. Evam sattha imam dhammadesanam aharitva jatakam samodhanesi tada cattaro vilara te cattaro bhikkhu ahesum musika kanamata pasanakottakamanikaro pana ahamevati. Babbujatakam sattamam. --------


             The Pali Atthakatha in Roman Book 36 page 364-368. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7238&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7238&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=899              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]