ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7. Babbujātakaṃ
     yattheko labhate babbūti idaṃ satthā jetavane viharanto
kāṇamātāsikkhāpadaṃ ārabbha kathesi. Sāvatthiyaṃ hi kāṇamātā nāma
dhītuvasena pākaṭanāmā upāsikā ahosi sotāpannā ariyasāvikā.
Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajātiyassa purisassa
adāsi. Kāṇā kenacideva karaṇīyena mātu gharaṃ agamāsi.
Athassā sāmiko katipāhaccayena dūtaṃ pāhesi āgacchatu kāṇā
icchāmi kāṇāya āgatanti. Kāṇā dūtassa vacanaṃ sutvā
amma gamissāmīti mātaraṃ āpucchi. Kāṇamātā ettakaṃ kālaṃ
vasitvā kathaṃ tucchahatthā gamissasīti pūvaṃ paci. Tasmiṃyeva khaṇe
eko piṇḍapātacāriko bhikkhu tassā nivesanaṃ agamāsi. Upāsikā
taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So kkhu nikkhamitvā
aññassa ācikkhi. Tassāpi tatheva dāpesi. Sopi nikkhamitvā
aññassa ācikkhi. Tassāpi tatheva dāpesi. Sopi nikkhamitvā
aññassa ācikkhi. Tassāpi tathevāti evampi catunnaṃ janānaṃ
dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Kāṇāya gamanaṃ
na sampajji. Athassā sāmiko dutiyampi dūtaṃ pāhesi tatiyaṃ
pāhentova sace kāṇā nāgacchissati ahaṃ aññaṃ pajāpatiṃ
ānessāmīti pāhesi. Tayopi vāre teneva upāyena gamanaṃ na
sampajji. Kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Kāṇā
Taṃ pavuttiṃ sutvā rodamānā aṭṭhāsi.
     Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya kāṇamātāya nivesanaṃ gantvā paññattāsane nisīditvā
kāṇamātaraṃ pucchi kissāyaṃ kāṇā rodatīti iminā nāma kāraṇenāti
ca sutvā kāṇamātaraṃ samassāsetvā dhammakathaṃ kathetvā uṭṭhāyāsanā
vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo vāre yathāpaṭiyattaṃ
pūvaṃ gahetvā kāṇāya gamanassa upacchinnabhāvo bhikkhusaṅghe pākaṭo
jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
catūhi nāma bhikkhūhi tayo vāre kāṇamātāya pakkapūvaṃ khāditvā
kāṇāya gamanantarāyaṃ katvā sāmikena pariccattaṃ dhītaraṃ nissāya
mahāupāsikāya domanassaṃ uppāditanti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva te cattāro bhikkhū kāṇamātāya
santakaṃ khāditvā tassā domanassaṃ uppādesuṃ pubbepi uppādesuṃyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pāsāṇakoṭṭakakule nibbattitvā vayappatto pariyodātasippo
ahosi. Kāsīraṭṭhe ekasmiṃ nigame eko mahāvibhavo seṭṭhī
ahosi. Tassa nidhānagatāyeva cattāḷīsa hiraññakoṭiyo ahesuṃ.
Athassa bhariyā kālaṃ katvā dhanasinehena gantvā dhanapiṭṭhiyaṃ mūsikā
hutvā nibbatti. Evaṃ anukkamena sabbampi taṃ kulaṃ abbhatthaṃ
Agamāsi. Vaṃso ucchijji. So gāmopi chaḍḍito apaṇṇattikabhāvaṃ
agamāsi. Tadā bodhisatto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe
uppātetvā koṭṭeti. Atha sā mūsikā gocarāya caramānā
bodhisattaṃ punappunaṃ passantī upannasinehā hutvā cintesi mayhaṃ
dhanaṃ bahuṃ nikkāraṇena nassissati iminā saddhiṃ ekato hutvā
imaṃ dhanaṃ khādissāmīti. Sā ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena
ḍaṃsitvā bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya
samālapanto kiṃ nu kho amma kahāpaṇaṃ gahetvā āgatāsīti
āha. Tāta imaṃ gahetvā attanāpi paribhuñja mayhampi maṃsaṃ
āharāti. So sādhūti sampaṭicchitvā kahāpaṇaṃ ādāya nagaraṃ
gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā tassā adāsi.
Sā taṃ gahetvā attano nivāsanaṭṭhānaṃ gantvā sāruciyā khādi.
Tato paṭṭhāya imināva niyāmena divase divase bodhisattassa
kahāpaṇaṃ deti. Sopissā maṃsaṃ āharati.
     Athekadivasaṃ taṃ mūsikaṃ viḷāro aggahesi. Atha naṃ sā evamāha
samma mā maṃ māresīti. Kiṃkāraṇā na māreyyāmi ahamhi
chāto maṃsaṃ khāditukāmo na sakkā mayā na māretunti. Kiṃ
pana ekadivasameva maṃsaṃ khāditukāmosi udāhu niccakālanti. Labhamāno
niccampi khāditukāmomhīti. Yadi evaṃ ahante niccakālaṃ maṃsaṃ
dassāmi vissajjehi manti. Atha  naṃ viḷāro tenahi appamattā
hohīti vissajjesi. Tato paṭaṭhāya sā attano ābhataṃ maṃsaṃ
Dve koṭṭhāse katvā ekaṃ viḷārassa deti ekaṃ sayaṃ khādi.
Atha naṃ ekadivasaṃ aññopi viḷāro aggahesi. Tampi tatheva
saññāpetvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo
koṭṭhāse katvā khādanti. Puna añño aggahesi. Taṃ tatheva
saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya cattāro
koṭṭhāse katvā khādanti. Puna añño aggahesi. Taṃ tatheva
saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya pañca koṭṭhāse
katvā khādanti. Sā pañcamakoṭṭhāsaṃ khādamānā appahāratāya
kilantā kīsā ahosi appamaṃsalohitā.
     Bodhisatto taṃ disvā amma kasmā milātāsīti vatvā
iminā nāma kāraṇenāti vutto tvaṃ ettakaṃ kālaṃ kasmā mayhaṃ
nācikkhasi ahamettha kattabbaṃ jānissāmīti taṃ samassāsetvā
suddhaphalikapāsāṇena guhaṃ katvā āharitvā amma tvaṃ imaṃ guhaṃ
pavisitvā nipajjitvā āgatāgatānaṃ pharusāhi vācāhi santajjeyyāsīti
āha. Sā guhaṃ pavisitvā nipajji. Atheko viḷāro āgantvā
dehi me maṃsanti āha. Atha naṃ mūsikā are duṭṭhaviḷāra
kinte ahaṃ maṃsahārikā attano puttānaṃ maṃsaṃ khādāti santajjesi.
Viḷāro phalikaguhāya nipannabhāvaṃ ajānanto kodhavasena mūsikaṃ
gaṇhissāmīti sahasā pakkhanditvā hadayena phalikaguhāyaṃ paharati.
Tāvadevassa hadayaṃ bhijji akkhīni nikkhamanākārappattāni jātāni.
So tattheva jīvitakkhayaṃ patvā ekamantaṃ paṭicchanaṭṭhāne patati.
Etenupāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu.
Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve
tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva
adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ
gāthamāha
           yattheko labhate babhu dutiyo tattha jāyati
           tatiyo ca catuttho ca idante babbukā bilanti.
     Tattha yatthāti yasmiṃ ṭhāne. Babbūti viḷāro. Dutiyo
tattha jāyatīti yathā eko mūsikaṃ vā maṃsaṃ vā labhati dutiyopi
tattha viḷāro jāyati uppajjati tathā tataṃyo ca catuttho ca
evaṃ te tadā cattāro viḷārā ahesuṃ hutvā ca pana divase
maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā
sabbepi jīvitakkhayaṃ pattāti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā cattāro viḷārā te cattāro bhikkhū ahesuṃ mūsikā kāṇamātā
pāsāṇakoṭṭakamaṇikāro pana ahamevāti.
                    Babbujātakaṃ sattamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 364-368. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7238              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7238              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=899              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]