ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Ekapaṇṇajātakaṃ
     ekapaṇṇo ayaṃ rukkhoti idaṃ satthā vesāliṃ upanissāya
mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhalicchavikumāraṃ
ārabbha kathesi.
     Tasmiṃ hi kāle vesālīnagaraṃ gāvutantare tīhi pākārehi
parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ.
Tattha niccakālaṃ rajjaṃ kāretvā vasantānaññeva rājūnaṃ
sattasahassāni sattasatāni satta ca rājāno honti tattakāyeva
uparājāno tattakā senāpatino tattakā bhaṇḍāgārikā.
Tesaṃ rājakumārānaṃ antare eko duṭṭhalicchavi rājakumāro nāma
ahosi kodhano caṇḍo pharuso daṇḍena ghaṭitāsīviso viya niccaṃ
pajjalito. Kodhavasena tassa purato dve tīṇi vacanāni kathetuṃ

--------------------------------------------------------------------------------------------- page405.

Samattho nāma natthi. Taṃ neva mātāpitaro na ñātayo na mittasuhajjā sikkhāpetuṃ sakkhiṃsu. Athassa mātāpitūnaṃ etadahosi ayaṃ kumāro atipharuso sāhasiko ṭhapetvā sammāsambuddhaṃ añño imaṃ vinetuṃ samattho nāma natthi buddhaveneyyena bhavitabbanti. Te taṃ ādāya satthu santikaṃ gantvā vanditvā āhaṃsu bhante ayaṃ kumāro caṇḍo pharuso kodhena jalati imassa ovādaṃ dethāti. Satthā kumāraṃ ovadi kumāra imesu nāma sattesu tayā caṇḍena pharusena sāhasikena viheṭhakajātikena na bhavitabbaṃ pharusavāco nāma vijātamātuyāpi pitunopi puttadārassapi bhātikabhaginīnampi mittabandhavānampi appiyo hoti amanāpo ḍaṃsituṃ āgacchanto sappo viya aṭaviyaṃ uṭṭhitacoro viya khādituṃ āgacchanto yakkho viya ca ubbejanīyo hutvā dutiyakacittavāre nirayādīsu nibbattati diṭṭheyeva dhamme kodhano puggalo maṇḍitappasādhitopi dubbaṇṇova hoti puṇṇacandasassirikampissa mukhaṃ jālābhihatappadumaṃ viya malaggahitaṃ kāñcanādāsamaṇḍalaṃ viya virūpaṃ hoti duddasikaṃ kodhaṃ nissāya hi sattā satthaṃ ādāya attanāva attānaṃ paharanti visaṃ khādanti rajjuyā ubbandhanti papātaṃ patanti evaṃ kodhavasena kālaṃ katvā nirayādīsu uppajjanti viheṭhakajātiyāpi diṭṭheyeva dhamme garahaṃ patvā kāyassa bhedā nirayādīsu uppajjanti puna manussattaṃ labhitvāpi jātakālato paṭṭhāya rogabahulāva honti cakkhurogo sotarogoti ādīsu ca rogesu ekato uṭṭhāya etasmiṃ

--------------------------------------------------------------------------------------------- page406.

Patanti rogena aparimuttā hutvā niccaṃ dukkhitāva honti tasmā sabbasattesu mettacittena muducittena bhavitabbaṃ evarūpo hi puggalo nirayādibhayena parimuccatīti. So kumāro satthu ovādaṃ sutvā ekovādeneva nihatamāno danto nibbisevano mettacitto mudukova ahosi aññaṃ akkosantaṃpi paharantaṃpi nivattitvā na olokesi uddhaṭadāṭho viya sappo aḷacchinno viya kakkaṭako chinnavisāṇo viya ca usabho ahosi. Tassa taṃ pavuttiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso duṭṭhalicchavikumāraṃ suciraṃpi ovaditvā neva mātāpitaro na ñātimittādayo dametuṃ sakkhiṃsu sammāsambuddho pana taṃ ekovādeneva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya samuggahitāṇañchakāraṇaṃ akāsi yāva subhāsitañcidaṃ hatthidamakena bhikkhave hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā assadamakena .pe. Goṇadamekena .pe. Dakkhiṇaṃ vā tathāgatena bhikkhave arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati rūpī rūpāni passati ayameva tādiso .pe. So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti na hi āvuso sammāsambuddhena sadiso purisadammasārathi nāma atthīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idānevesa mayā ekovādena damito pubbepāhaṃ imaṃ ekovādeneva

--------------------------------------------------------------------------------------------- page407.

Damesinti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ tayo vede sabbasippāni ca uggahetvā kiñci kālaṃ gharāvāsaṃ vasitvā mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vāsaṃ kappesi. Tattha ciraṃ vasitvā loṇambilasevanatthāya janapadaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sunivattho supāruto tāpasākappasampanno bhikkhāya nagaraṃ pavisitvā rājaṅgaṇaṃ pāpuṇi. Rājā sīhapañjarena olokento taṃ disvā iriyāpathe pasīditvā ayaṃ tāpaso santinduriyo santamānaso yugamattadasso padavāre padavāre sahassathavikaṃ ṭhapento viya sīhavijambhitena āgacchati sace santadhammo nāmeko atthi imassa tena abbhantare bhavitabbanti cintetvā ekaṃ amaccaṃ olokesi. So kiṃ karomi devāti āha. Etaṃ tāpasaṃ ānehīti. So sādhu devāti bodhisattaṃ upasaṅkamitvā vanditvā hatthato bhikkhābhājanaṃ gahetvā kiṃ mahāpuññāti vutte bhante rājā taṃ pakkosatīti āha. Bodhisatto na mayaṃ rājakulupakā himavantakā nāmamhāti āha. Amacco gantvā tamatthaṃ rañño ārocesi. Rājā añño amhākaṃ kulupako natthi ānehi nanti āha. Amacco gantvā bodhisattaṃ vanditvā yācitvā rājanivesanaṃ pavesesi. Rājā bodhisattaṃ vanditvā

--------------------------------------------------------------------------------------------- page408.

Samussitasetacchatte kāñcanapallaṅke nisīdāpetvā attano paṭiyattaṃ nānaggarasabhojanaṃ bhojetvā kahaṃ bhante vasathāti pucchi. Himavantakā mayaṃ mahārājāti. Idāni kahaṃ gacchathāti. Vassārattānurūpaṃ senāsanaṃ upadhārema mahārājāti. Tenahi bhante amhākaññeva uyyāne vasathāti paṭiññaṃ gahetvā sayampi bhuñjitvā bodhisattaṃ ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭṭhānadivāṭṭhānāni kāretvā pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā nagaraṃ pāvisi. Tato paṭṭhāya bodhisatto uyyāne vasati. Rājāpissa divase divase dvittikkhattuṃ upaṭṭhānaṃ gacchati. Tassa pana rañño duṭṭhakumāro nāma putto ahosi caṇḍo pharuso. Neva naṃ rājā dametuṃ sakkhi na sesañātakā. Amaccāpi brāhmaṇagahapatikāpi ekato hutvā sāmi mā evaṃ kari evaṃ kātuṃ na labbhāti kujjhitvā kathentāpi kathaṃ gāhāpetuṃ na sakkhiṃsu. Rājā cintesi ṭhapetvā mama ayyaṃ sīlavantaṃ tāpasaṃ añño imaṃ kumāraṃ dametuṃ samattho nāma natthi soyeva naṃ damessatīti. So kumāraṃ ādāya bodhisattassa santikaṃ gantvā bhante ayaṃ kumāro caṇḍo pharuso mayaṃ etaṃ dametuṃ na sakkoma tumhe naṃ ekena upāyena sikkhāpethāti kumāraṃ bodhisattassa niyyādetvā pakkāmi. Bodhisatto kumāraṃ gahetvā uyyāne vicaranto ekato ekena ekato ekenāti dvīhiyeva pattehi ekaṃ nimbapotakaṃ disvā kumāraṃ āha kumāra

--------------------------------------------------------------------------------------------- page409.

Etassa nimbarukkhapotakassa paṇṇaṃ khāditvā rasaṃ jānāhīti. So etassa ekaṃ paṇṇaṃ khāditvā rasaṃ ñatvā chichīti saha kheḷena bhūmiyaṃ nuṭṭhubhi kiṃ etaṃ kumārāti vutte bhante idānevesa rukkho halāhalavisūpamo vaḍḍhanto pana bahū manusse māressatīti taṃ nimbapotakaṃ uppāṭetvā hatthehi parimadditvā imaṃ gāthamāha ekapaṇṇo ayaṃ rukkho na bhūmiyā caturaṅgulo phalena visakappena mahāyaṃ kiṃ bhavissatīti. Tattha ekapaṇṇoti ubhosu passesu ekekaṃ paṇṇaṃ. Na bhūmiyā caturaṅguloti bhūmito caturaṅgulamattampi na vaḍḍhito. Phalenāti phalarasena. Visakappenāti halāhalavisasadisena. Evaṃ khuddakopi samāno evarūpena tittakapaṇṇena samannāgatoti attho. Mahāyaṃ kiṃ bhavissatīti yadā ca panāyaṃ vuḍḍhippatto mahā bhavissati tadā kiṃ bhavissati addhā manussamāraṇako bhavissatīti etaṃ uppāṭetvā madditvā chaḍḍesinti āha. Atha naṃ bodhisatto etadavoca kumāra tvaṃ imaṃ nimbapotakaṃ idāneva evaṃtittako mahallakakāle kiṃ bhavissati kuto imaṃ nissāya vuḍḍhīti uppāṭetvā madditvā chaḍḍesi yathā tvaṃ etasmiṃ paṭipajji evameva tava raṭṭhavāsinopi ayaṃ kumāro daharakāleyeva evaṃ caṇḍo pharuso mahallakakāle rajjaṃ patvā kiṃ nāma karissati kuto amhākaṃ etaṃ nissāya vuḍḍhīti tava kulasantakaṃ rajjaṃ adatvā

--------------------------------------------------------------------------------------------- page410.

Nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājaniyakammaṃ karissanti tasmā nimbarukkhappaṭibhāgataṃ pajahitvā ito paṭṭhāya khantimettānuddayasampanno hohīti. So tato paṭṭhāya nihatamāno nibbisevano khantimettānuddayasampanno hutvā bodhisattassa ovāde ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa duṭṭhalicchavikumāro mayā damito pubbepāhaṃ etaṃ damesiṃyevāti vatvā jātakaṃ samodhānesi tadā duṭṭhakumāro ayaṃ licchavikumāro ahosi rājā ānando ovādadāyakatāpaso pana ahamevāti. Ekapaṇṇajātakaṃ navamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 404-410. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=8048&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=8048&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=971              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=971              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]