ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page415.

Pāpadhammaṃ. Yo paggaṇhātīti yaṃ khattiyādīsu yokoci evarūpaṃ dussīlaṃ pabbajitaṃ vā cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādi- sampadānena paggaṇhāti sakkārasammānaṃ karotīti attho. Asantaṃ cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirūpāsati. Tameva ghāsaṃ kuruteti tameva asantaṃ sampaggaṇhakaṃ so dussīlo pāpapuggalo ghasati khādati vināsaṃ pāpeti. Kathaṃ. Byaggho sañjīviko yathāti yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ sañjīvameva jīvitā voropetvā tattheva pātesi evaṃ aññopi yo asantaṃ sampaggahaṃ karoti so dussīlo taṃ attano sampaggahakameva vināseti evaṃ asantaṃ sampaggahakā vināsaṃ pāpuṇantīti. Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā matabyagghuṭṭhāpako māṇavo ajātasattu ahosi disāpāmokkho ācariyo pana ahamevāti. Sañjīvajātakaṃ dasamaṃ. Kakaṇṭakavaggo paṇṇarasamo. Ekanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 36 page 415. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=8267&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=8267&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=976              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]