ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page55.

Pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto. So pajānamatthaṃ atthaṃ jānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kareyyāti attho. Kiṃkāraṇā. Cīrānuvuṭṭhopi karoti pāpanti yasmā anariyo ciraṃ ekato anuvuṭṭhopi taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ pāpakaṃ kammaṃ karoti yeva. Yathā kiṃ. Gajo yathā indasamānagottanti yathā so gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yadeva paññā sadiso mamanti ādīsu yadeva puggalaṃ ayaṃ mama sīlādīhi sadisoti jāneyya teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ samāgamo sukho va hotīti. Evaṃ bodhisatto anovādakena nāma na bhavitabbaṃ, susikkhitena bhavituṃ vaṭṭatīti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā indasamānagotto ayaṃ dubbaco bhikkhu ahosi, gaṇasatthā pana ahamevāti. Indasamānagottajātakaṃ paṭhamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 55. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1089&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=1089&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]