ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page168.

Sabbesaṃ sādhāraṇattā. Yathāpi nadī yena kena ci pītā na dussati evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ gatā neva anitthī hoti. Kasmā. Sabbesaṃ sādhāraṇabhāvena. Nāpi ucchiṭṭhitthī. Kasmā. Odakantikatāya suddhabhāvena. Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāve tiṭṭhāti. Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa ovāde ṭhatvā puna evarūpaṃ pāpakammaṃ mā karitthāti vatvā ubhinnampi khami. Tato paṭṭhāya tepi oramiṃsu. Rājāpi dānādīni puññāni katvā jīvitapariyosāne saggapūraṃ pūresi. Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā majjhatto ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti. Pabbatūpattharajātakaṃ pañcamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 168. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3326&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=3326&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1438              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1422              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]