ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     3 Khandhaparittajātakaṃ
     virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā
eko sappo pādaṅguliyaṃ ḍaṃsi. So tattheva mato. Tassa
tathāmatabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ

--------------------------------------------------------------------------------------------- page193.

Samuṭṭhāpesuṃ āvuso asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva matoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte sace so bhikkhave bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya, porāṇakapaṇḍitā tāpasāpi anuppanne buddhepi catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibattetvā himavantappadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto gaṇasatthā hutvā isigaṇaparivuto vihāsi. Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti. Yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti. Tāpasā tamatthaṃ bodhisattassa ārocesuṃ. Bodhisatto sabbe tāpase sannipātetvā sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethāti vatvā imaṃ gāthamāha virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi cāti.

--------------------------------------------------------------------------------------------- page194.

Tattha virūpakkhehi me mettanti virūpakkhanāgarājakulehi saddhiṃ mayhaṃ mettaṃ. Erāpathādīsupi eseva nayo. Etānipi hi erāpathanāgarājakulaṃ chabyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulanti nāgarājakulāneva. Evaṃ cattāri nāgarājakulāni dassetvā sace tumhe etesu mettaṃ bhāvetuṃ sakkhissatha, dīghajātikā vo na ḍaṃsissanti na viheṭhessantīti vatvā dutiyaṃ gāthamāha apādakehi me mettaṃ mettaṃ dipādakehi me catuppadehi me mettaṃ mettaṃ bahuppadehi meti. Tattha paṭhamapadena odissakaṃ katvā sabbesu apādesu dīghajātikesu ceva macchesu ca mettābhāvanā dassitā. Dutiyapadena manussesu ceva pakkhijātesu ca. Tatiyapadena hatthiassādīsu sabbacatuppadesu. Catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu. Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena dassento imaṃ gāthamāha mā maṃ apādako hiṃsi, mā maṃ hiṃsi dipādako, mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppadoti. Tattha mā manti maṃ etesu apādakādīsu koci ekopi mā hiṃsatu mā viheṭhetūti evaṃ āyācantā mettaṃ bhāvethāti attho. Idāni anodissakavasena bhāvanaṃ dassento imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page195.

Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kañci pāpamāgamāti. Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā 1- laggā vilaggāti sattā. Assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇāti. Bhūtabhāvitanibbattanavasena 2- bhūtāti. Evaṃ vacanamattena viseso veditabbo. Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva. Kevalāti sakalā. Idaṃ sabbasattasseva pariyāyavacanaṃ. Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā agamā mā gacchatu mā pāpuṇātu. Sabbe averā abyāpajjhā sukhitā niddukkhā hontūti. Evaṃ sabbasattesu anodissakamettaṃ bhāvethāti vatvā puna tiṇṇaṃ ratanānaṃ guṇe anussarāpetuṃ appamāṇo buddho appamāṇo dhammo appamāṇo saṅghoti āha. Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañca pamāṇābhāvena buddharatanaṃ appamāṇaṃ. Dhammoti navavidho lokuttaradhammo tassāpi pamāṇaṃ nāma kātuṃ na sakkāti appamāṇo. Tena appamāṇena dhammena samannāgatattā saṅghopi appamāṇo. Iti bodhisatto imesaṃ tiṇṇaṃ ratanānaṃ guṇe anussarethāti @Footnote: 1 laggā laggitātipi . 2 bhūtā bhāvitā nibbattavasenātipi.

--------------------------------------------------------------------------------------------- page196.

Vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe satte dassetuṃ pamāṇavantāni siriṃsapāni ahi vicchikā satapadī uṇṇānābhī sarabū mūsikāti āha. Tattha siriṃsapānīti sabbadīghajātikānaṃ nāmaṃ. Te hi sarantā gacchanti, sirena vā sapantīti siriṃsapā. Ahītiādi tesaṃ sarūpato nidassanaṃ. Tattha uṇṇānābhīti makkaṭako. Tassa hi nābhito uṇṇāsadisaṃ suttaṃ nikkhamati tasmā uṇṇānābhīti vuccati. Sarabūti gharagolikā. Iti bodhisatto yasmā etesaṃ antorāgādayo pamāṇakarā dhammā atthi, tasmā etāni siriṃsapāni pamāṇavantānīti dassetvā appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime no pamāṇavantā sattā rattidivaṃ parittakammaṃ karontūti evaṃ tiṇṇaṃ ratanānaṃ guṇaṃ anussarathāti vatvā tato uttariṃ kattabbaṃ dassetuṃ imaṃ gāthamāha katā me rakkhā katā me parittā, paṭikkamantu bhūtāni, sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhānanti. Tattha katā me rakkhāti mayā ratanattayaguṇe anussarantena attano rakkhā gutti katā. Katā me parittāti parittānampi me attano kataṃ. Paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni paṭikkamantu apagacchantu. Sohaṃ namo bhagavatoti sohaṃ evaṃ

--------------------------------------------------------------------------------------------- page197.

Kataparitto atītassa parinibbutassa sabbassāpi buddhassa bhagavato namo karomi. Namo sattannaṃ sammāsambuddhānanti visesena pana atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo karomi, evaṃ namakāraṃ karontāpi sabbabuddhe anussarathāti attho. Bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi. Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu mettāya dīpitattā odissakaanodissakavasena vā dvinnaṃ mettābhāvanānaṃ dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ. Aññathā 1- kāraṇaṃ pariyesitabbaṃ. Tato paṭṭhāya isigaṇā bodhisattassa ovāde ṭhatvā mettā bhāvesuṃ buddhaguṇe anussariṃsu. Evaṃ tesu buddhaguṇe anussarantesu yeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisattopi brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā isigaṇā buddhaparisā ahesuṃ, gaṇasatthā pana ahamevāti. Khandhaparittajātakaṃ tatiyaṃ. @Footnote: 1 aññaṃ vātipi.


             The Pali Atthakatha in Roman Book 37 page 192-197. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3804&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=3804&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1494              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]