ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page97.

Abhirūpatāya piyadassanā samānā antamaso mātāpitaro akkosaparibhāsādi- vasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca loke parasmiñca loke piyā nāma na honti amma antarāmagge kharavācā kikī viya saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpā piyā honti tena taṃ vadāmi nanu passasi imaṃ kāḷiṃ dubbaṇṇaṃ sarīravaṇṇatopi kāḷatarehi tilakehi āhataṃ kokilaṃ sā ca evaṃ dubbaṇṇā samānāpi saṇhavācena bahunnaṃ pāṇīnaṃ piyā jātā iti yasmā kharavācā sattā loke mātā- pitūnampi appiyā tasmā bahujanassa piyabhāvaṃ icchanto poso sakhilavāco saṇhavāco maṭṭhavāco madhuravāco muduvāco assa paññāsaṅkhātāya mantāya paricchinditvā vadanato mantabhāṇī vinā uddhaccena pamāṇayuttasseva kathanato anuddhato yo hi evarūpo atthañca dhammañca dīpeti tassa bhāsitaṃ kāraṇanissitaṃ katvā paraṃ akopetvā kathitattā madhuranti. Evaṃ bodhisatto imāhi tīhi gāthāhi dhammaṃ mātu desetvā mātaraṃ saññāpesi. Sā tato paṭṭhāya ācārasampannā ahosi. Bodhisatto hi mātaraṃ ekovādeneva nibbisevanaṃ katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bārāṇasīrañño mātā sujātā ahosi rājā pana ahamevāti. Sujātājātakaṃ navamaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 97. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2014&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=2014&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2184              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]