ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kāmavilāpajātakaṃ
     ucce sakuṇa ḍemānāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Paccuppannavatthu puppharattajātake kathitaṃ. Atītavatthu indriyajātake
āvibhavissati.
     Taṃ pana purisaṃ jīvasūle uttāpesuṃ 1-. So tattha nisinno
ākāsena āgacchantaṃ kākaṃ disvā tāva kharampi vedanaṃ agaṇetvā
piyabhariyāya sāsanaṃ pesetuṃ taṃ kākaṃ āmantento imā gāthā abhāsi
       ucce sakuṇa ḍemāna      pattayāna vihaṅgama
       vajjāsi kho tvaṃ vāmūruṃ    ciraṃ kho sā karissati
@Footnote: 1 uttāsesuṃ.

--------------------------------------------------------------------------------------------- page214.

Idaṃ kho sā na jānāti asisattiñca oḍitaṃ sā caṇḍī kāhatī kodhaṃ taṃ me tappati no idha esa uppalasannāho nikkhañcussīsake kataṃ kāsikañca muduṃ vatthaṃ tappetu dhanakāmiyāti. Tattha ḍemānāti ḍeyamāna gacchamāna. Pattayānāti tameva ālapati tathā vihaṅgamāti. So hi pattehi yānaṃ katvā gamanato pattayāno ākāsena gamanato vihaṅgamo. Vajjāsīti vadeyyāsi. Vāmūrunti kadalikkhandhasamānaūruṃ mama sūle nisinnabhāvaṃ vadeyyāsi. Ciraṃ kho sā karissatīti sā imaṃ pavuttiṃ ajānamānā mama āgamanaṃ ciraṃ karissati cirameva gatassa piyassa na ca āgacchatīti evaṃ cintessatīti attho. Asisattiñcāti asisamānatāya sattisamānatāya ca sūlameva sandhāya vadati. Tañhi tassa uttāsanatthāya oḍitaṃ ṭhapitaṃ. Caṇḍīti kodhanā. Kāhatī kodhanti aticirāyatīti mayhaṃ kodhaṃ karissati. Taṃ me tappatīti taṃ tassā kujjhanaṃ maṃ tappati. No idhāti idha pana imaṃ sūlaṃ maṃ na tappatīti dīpeti. Esa uppalasannāhoti ādīhi ghare ussīsake ṭhapitaṃ attano bhaṇḍaṃ ācikkhati. Tattha uppalasannāhoti uppalo ca sannāho ca uppalasadiso kaṇayo ca sannāhappatto 1- cāti attho. Nikkhañcāti pañcahi suvaṇṇehi kataṃ aṅguliyakaṃ. Kāsikañca muduṃ vatthanti mudukāsikasāṭakayugaṃ sandhāyāha ettakaṃ kira tena ussīsake nikkhittaṃ. @Footnote: 1 sannāhasajjo.

--------------------------------------------------------------------------------------------- page215.

Tappetu dhanakāmiyāti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā iminā dhanena tappetu pūretu santuṭṭhā hotūti. Evaṃ so paridevamānova kālaṃ katvā niraye nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā bhariyā ca etarahi bhariyā. Yena devaputtena taṃ kāraṇaṃ diṭṭhaṃ so ahamevāti. Kāmavilāpajātakaṃ sattamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 213-215. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4440&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=4440&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=490              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2546              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]