ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Bahussutassāti bahūnaṃ kasiṇaparikammāmaṃ aṭṭhannañca samāpattīnaṃ
sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ
tāpasaṃ ālapanto idāni maṃ mā tvaṃ pure viya sañjāni nāhaṃ
purimasadiso ācariyo me laddhoti dīpeti.
     Taṃ sutvā tāpaso tatiyaṃ gāthamāha
           sacepi selasmiṃ vappeyya vījaṃ
           devo ca vasse neva hi taṃ viruḷhe
           sutā hi tayā paramā visuddhi
           ārā tuvaṃ makkaṭa jhānabhūmiyāti.
     Tassattho sacepi pāsāṇapiṭṭhe pañcavidhaṃ vījaṃ vappeyya
devo ca sammā vasseyya akkhetattā yaṃ taṃ na viruḷheyya
evameva tayā paramajjhānavisuddhi sutā tvaṃ pana tiracchānayonikattā
ārā makkaṭa jhānabhūmiyā dūre ṭhito na sakkā tayā jhānaṃ
nibbattetunti makkaṭaṃ garahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
keḷisīlatāpasā ime bhikkhū ahesuṃ komāriyaputto pana ahamevāti.
                   Komāriyaputtajātakaṃ navamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 221. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4598              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=4598              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2525              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2525              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]