ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page409.

Idaṃ vuttaṃ hoti yo tvaṃ sucimaṃsupasecanaṃ rājakule rājārahaṃ sālībhattaṃ bhuñji taṃ kathamidaṃ sāmākanivāraṃ aloṇaṃ pīṇeti toseti kathaṃ te evaṃ ruccatīti. Taṃ sutvā kesavo catutthaṃ gāthamāha sādhuṃ vā yadivāsādhuṃ 1- appaṃ vā yadivā bahuṃ vissaṭṭho yattha bhuñjeyya vissāsaparamā rasāti. Tattha yadivāsādhunti yadivā asādhuṃ. Vissaṭṭhoti nirāsaṅko vissāsappatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādhumeva. Kasmā. Yasmā vissāsaparamā rasāti vissāso paramo uttamo etesanti vissāsaparamā rasā. Vissāsarasasadiso hi raso nāma natthi. Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ na agghatīti. Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā kesavo idaṃ nāma kathetīti ācikkhi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi nārado sārīputto kesavo bakamahābrahmā kappo pana ahamevāti. Kesavajātakaṃ chaṭṭhaṃ -------- @Footnote: 1. asāduṃ yadivā sāduṃ.


             The Pali Atthakatha in Roman Book 38 page 409. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8490&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=8490&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3225              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3225              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]