ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page188.

Ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācāra- paññattiyā susikkhitā tasmā ācariyehi attano anurūpena vinayena vinītattā vinītavinayā susamāhitā ekaggacittā hutvā vicarantīti iminā idaṃ dasseti iminā hi sattena gihinā hutvā attano kulānurūpā pabbajitena pabbajjānurūpā sikkhā sikkhitabbā gihinopi hi attano kulānurūpesu kasigorakkhādīsu susikkhitāva sampannajīvā hutvā susamāhitā caranti. Pabbajitāpi pabbajjānurūpesu pāsādikesu abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu susikkhitāva vigatavikkhepā susamāhitā caranti. Lokasmimhi bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamanti. Taṃ sutvā vedehatāpaso ācariya ito paṭṭhāya maṃ ovadatha anusāsatha ahaṃ anadhivāsakajātitāya tumhehi saddhiṃ kathesiṃ taṃ me khamathāti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā puna himavantameva agamaṃsu. Tattha bodhisatto vedehatāpasassa kasiṇaparikammaṃ kathesi. So taṃ sutvā abhiññā ca samāpattiyo ca nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā videho ānando ahosi gandhārarājā pana ahamevāti. Gandhārajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 188. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3753&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=39&A=3753&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1043              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4555              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]