ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page214.

[253] Khatāyaṃ bhikkhave rājāti khato ayaṃ bhikkhave rājā. Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti:- ayaṃ bhikkhave rājā khato upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā attanova patiṭṭhā na jātoti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, aññesu ṭhānesu tiṇṇaṃ maggānaṃ etaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ hoti:- sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto. Evaṃ santepi, yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato tasmā mama ca sāsanassa mahantatāya yathā nāma koci kassaci vadhaṃ katvā pupphamuṭṭhimattena daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho papatanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ pāpuṇitvā muccissatīti idaṃpi kira bhagavatā vuttameva, pāliyaṃ pana na āruḷahaṃ. Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? mahānisaṃso Laddho. Ayaṃ hi pitu māritakālato paṭṭhāya neva rattiṃ na divāniddaṃ labhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ upeti. 1- Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana jīvitaviseso 2- nāma paccekabuddho hutvā parinibbāyissatīti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasuttavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. labhi, Ma. labhati 2 cha.Ma. vijitāvī, i. viditaviseso


             The Pali Atthakatha in Roman Book 4 page 214. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=5619&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=5619&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=1199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=1199              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]