ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page250.

[297] Paṇītenāti uttamena. Sahatthāti sahatthena. Santappesīti suṭṭhu tappesi, paripuṇṇaṃ suhitaṃ yāvadatthaṃ akāsi. Sampavāresīti suṭṭhu pavāresi, "alaṃ alan"ti hatthasaññāya paṭikkhipāpesi. Bhuttāvinti bhuttavantaṃ. Onītapattapā- ṇinti 1- pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Oṇittapattapāṇintipi pāṭho. Tassattho:- oṇittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti oṇittapattapāṇi, taṃ oṇittapattapāṇiṃ. Hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃ bhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho. [298] Anupbbikathanti anupaṭipāṭikathaṃ. Anupubbikathā nāma dānantaraṃ sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva "seythīdaṃ dānakathan"ti ādimāha. Okāranti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? ariyasaccadesanā. Tenevāha "dukkhaṃ samudayaṃ nirodhaṃ maggan"ti. Dhammacakkhunti idha 2- sotāpattimaggo adhippeto, tassa uppattiākāradassanatthaṃ "yaṃkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā [299] Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti visāradabhāvaṃ patto. Kattha? satthusāsane. Nāssa paro paccayo, na parassa saddhā 3- ettha vattatīti aparappaccayo. Sesaṃ sabbattha pubbe vuttanayattā uttānatthattā ca pākaṭamevāti. Iti sumaṅgalavisāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanā niṭaṭhitā. Tatiyaṃ. @Footnote: 1 cha.Ma. oṇittapattapāṇinti 2 cha.Ma. ettha 3 cha.Ma., i. saddhāya


             The Pali Atthakatha in Roman Book 4 page 250. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=6559&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=6559&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1920              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=2269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=2269              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]