ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page178.

Apica antepurappavesane vuttādīnavavasena attho veditabbo. Bhattatthoti bhattena atthiko hutvā. Yantettha kusalanti yante upasaṅkamitabbagehesu kusalaṃ anavajjaṃ pañcāgocararahitaṃ jāneyyāsi tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti kule mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthīrūpe manaṃ mā kareyyāsi mā cakkhuṃ ummiletvā itthīrūpe nimittaṃ gaṇheyyāsīti vadati. Guṭṭhaṃ majjaṃ kirāsañcāti ayaṃ poṭṭhakesu pāṭho aṭṭhakathāyaṃ pana goṭṭhaṃ majjaṃ kirāsañcāti vatvā goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ. Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajananti vuttaṃ. Sabhādhikaraṇāni cāti sabhāyo ca hiraññasuvaṇṇānañca nidhiṭṭhānaṃ. Ārakāti etāni sabbāni dūrato parivajjeyyāsīti. Yānīvāti sappitelayānena gacchanto visamaṃ maggaṃ viya. Māṇavo pituno kathentasseva satiṃ paṭilabhitvā tāta alaṃ me manussapathenāti āha. Athassa pitā mettādibhāvanaṃ ācikkhi. Tassa ovāde ṭhatvā nacirasseva jhānābhiññā nibbattesi. Ubho pituputtā aparihīnajjhānā brahmaloke nibbattiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sā kumārikā ayaṃ thūlakumārikā ahosi tāpasakumāro ukkaṇṭhitabhikkhu pitā pana ahamevāti. Cullanāradakassapajātakaṃ catutthaṃ. -----------------------


             The Pali Atthakatha in Roman Book 40 page 178. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3623&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=3623&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1764              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]