ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page276.

Ukkusakacchapasadisā ca sūrā mittā honti tena rājavatā suravatā ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho paripuṇṇamittadhammo tassa hete sahāyā bhavanti. Uggatattoti sirisobhaggena uggatabhāvo. Asmiñca loketi idhalokasaṅkhāte asmiṃ loke modati. Kāmakāmīti sāmikaṃ ālapati so hi kāme kāmayanto kāmakāmināma. Samaggamhāti samaggā jātamhā. Sañātaketi ñātakehi puttehi saddhiṃ. Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi. Te sabbepi sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa bhariyaṃ nissāya sukhappatto pubbepi sukhappattoyevāti vatvā jātakaṃ samodhānesi tadā seno ca senī ca jāyapatikā ahesuṃ puttakacchapo rāhulo pitā mahāmoggallāno ukkuso sārīputto sīho pana ahamevāti. Mahāukkusajātakaṃ tatiyaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 276. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=5620&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=5620&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1891              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7603              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]