ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page131.

Etādisaṃ āvasa rājaseṭṭha vimānaseṭṭhaṃ bahu sobhamānaṃ bārāṇasiṃ nagaraṃ iddha phītaṃ rajjañca kāresi anomapaññāti. Tattha rāsīti tesu tesu ṭhānesu tālappamāṇā rāsiyo. Sovaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ sante antepure bhūmi nikkaddamā ca nīrajā ca bhavissati. Etādisanti evarūpaṃ suvaṇṇamayaṃ rajaṭamayaṃ pākāraṃ muttāveḷuriyasanthataṃ bhūmibhāgaṃ. Phītanti phītaṃ eva bārāṇasinagaraṃ āvasa. Anomapaññāti alāmakapañña. Rājā tassa kathaṃ sutvā adhivāsesi. Mahāsatto nāgabhavane bheriñcārāpetvā sabbe rājapurisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantūti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambūdīpatalaṃ sahiraññaṃ jātaṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi tadā ahituṇḍiko devadatto ahosi sumanā rāhulamātā ahosi uggaseno sārīputto ahosi campeyyanāgarājā pana ahamevāti. Campeyyajātakaṃ niṭṭhitaṃ. Dasamaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 131. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=2681&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=41&A=2681&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]