ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page29.

Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye. Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne. [34] Evaṃ vutte attamano 1- dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmeti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti. Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito. [35-7] Ito parā dve gāthā mettagūsutte 2- vuttanayā eva. Kevalaṃ hi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyampi pubbaḍḍhaṃ tattha vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Pañcamaṃ. --------------


             The Pali Atthakatha in Roman Book 46 page 29. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=706&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=46&A=706&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=2020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=2244              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=2244              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]