ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page263.

Dukkhānubandharaso kammaggapaccupaṭṭhāno sayampi sapaccayattā attano visesappaccayapadaṭṭhāno. Uppādā vā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho. Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova jarāmaraṇaṃ dhammaṃ niyāmeti, tasmā "jāti dhammaṭṭhitatā dhammaniyāmatā"ti vuccati jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu "jātipaccayā jarāmaraṇan"tiādīsu. So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattanadhammānaṃ asambhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho imesaṃ paccayā idappaccayā, idappaccayāyeva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbanti. Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 47 page 263. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=5873&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=5873&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1420              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]