ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page362.

Abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, "hatthapāse hotū"ti adhiṭṭhāti. Adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ vāti? upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā passayati. Yathā ca eko, evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa tatheva icchati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa gamanaṃ ālokakaraṇañca hoti. Tathūpametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ āvibhavissatīti. Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 362. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8084&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=8084&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2797              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3241              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3241              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]