ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page398.

56. Saccañāṇacatukkadvayaniddesavaṇṇanā [108-109] Saccañāṇacatukkaniddese dukkhassa pīḷanaṭṭhotiādīni vuttatthāneva. Maggasamaṅgissa ñāṇaṃ dukkhe cetaṃ ñāṇantiādi anantaracatukke viya ekābhisamayavasena vuttaṃ. Duvidhaṃ hi saccañāṇaṃ lokiyaṃ lokuttarañca. Lokiyaṃ duvidhaṃ anubodhañāṇaṃ paccavekkhaṇañāṇañca. Anubodhañāṇaṃ ādikammikassa anussavādivasena nirodhe magge ca pavattati, dukkhe samudaye ca ārammaṇakaraṇavasena. Paccavekkhaṇañāṇaṃ paṭividdhasaccassa catūsupi saccesu ārammaṇakaraṇavasena. Lokuttaraṃ paṭivedhañāṇaṃ nirodha- mārammaṇaṃ katvā kiccato cattāri saccāni paṭivijjhati. Yathāha "yo bhikkhave dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passatī"ti. 1- Sabbaṃ vattabbaṃ. Idhāpi iminā vārena idameva vuttaṃ. Taṃ pana lokuttarampi "dukkhe ñāṇan"tiādīni nāmāni labhatīti dassanatthaṃ vuttaṃ. Idha pana lokikañāṇameva adhippetaṃ. Tasmāyeva ca tattha katamaṃ dukkhe ñāṇantiādimāha. Tattha dukkhaṃ ārabbhāti dukkhasaccaṃ ālambitvā, ārammaṇaṃ katvāti attho. Paññātiādīsu tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātīti paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ, pakārena vicayoti attho. Catusaccadhammaṃ vicinātīti dhammavicayo. Aniccādīnaṃ sammā lakkhaṇavasena sallakkhaṇā. Sā eva upasagganānattena upalakkhaṇā paccupalakkhaṇāti vuttā. Bhusaṃ lakkhaṇā te te aniccādidhamme paṭicca upalakkhaṇāti attho. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. @Footnote: 1 saṃ.mahā. 19/1100/381

--------------------------------------------------------------------------------------------- page399.

Aniccādīnaṃ vibhāvavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā, yassa uppajjati. Taṃ aniccādīnaṃ cintāpetītipi cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti paṭhavī. Ayampi saṇhaṭṭhena ca vitthataṭṭhena ca bhūrī viyāti bhūrī. Atha vā paññāyeva bhūte atthe ramatīti bhūrīti vuccati. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassuppajjati, taṃ attahita- paṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Dhamme aniccādivasena vividhā passatīti vipassanā. Sammā pakārehi aniccādīnaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Upathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya patodo. Dassanalakkhaṇe indaṭṭhaṃ karotīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññin- driyaṃ. Kiṃ vuttaṃ hoti? nayidaṃ "purisassa indriyaṃ purisindriyan"tiādi viya paññāya indriyaṃ paññindriyaṃ, atha kho paññā eva indriyaṃ paññindri- yanti vuttaṃ hoti. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Uccaggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassi lokadhātu ekālokā ekobhāsā ekapajjotā hoti. Tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenāpi ekasmiṃ atthe siddhe yāni panetāni bhagavatā "cattārome bhikkhave ālokā. Katame cattāro, candāloko sūriyāloko aggāloko paññāloko. Ime kho bhikkhave cattāro ālokā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko "tathā "cattārome bhikkhave obhāsā. Cattārome bhikkhave pajjotā"ti 1- sattānaṃ ajjhāsayavasena suttāni desitāni. @Footnote: 1 aṅ. catukka. 21/144,145/158-9

--------------------------------------------------------------------------------------------- page400.

Tadanurūpeneva idhāpi therena desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti, aññathā ca añño bujjhati, aññathā ca aññoti. Ratikaraṇatthena pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? amohassa mohappaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. "tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇan"ti pucchāvacanāni saṅkhepavasena vuttānīti. Saccañāṇacatukkaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 47 page 398-400. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8882&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=8882&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3457              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3457              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]