ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page12.

Upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle, accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva "idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? ajjhāsayadhātu niyāmetīti. Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ payutto kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva veditabbānīti. Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 48 page 12. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=251&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=48&A=251&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3579              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]