ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

     [368-9] Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā
sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito
ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako
ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha
sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi.
     [370] Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha.
Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so
thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi
sīsuparibhāge karomīti sambandho.
     [371] Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha.
Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama
pubbe katakammaṃ saritvāna ñatvā bhikkhusaṃghamajjhe nisinno aggaṭṭhāne
aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho.
     Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti
imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge 1- vuttoyeva.
Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca
iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti
buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti
attho.
     Itthaṃ sudanti ettha itthanti nidassanatthe nipāto. Iminā pakārenāti
attho. Tena sakalasāriputtāpadānaṃ nidasseti sudanti padapūraṇe nipāto.
Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātunāmavasena katanāmadheyyo thero.
Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi.
Iti-saddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho.
               Sāriputtattherāpadānavaṇṇanā niṭṭhitā. 2-
@Footnote: 1 khu. paṭi. 31/28/92, abhi. vi. 35/718/359.  2 cha.Ma. samattā, evamuparipi.



             The Pali Atthakatha in Roman Book 49 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=7129              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=7129              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=438              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]