ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page370.

"āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā. 1- Khoti avadhāraṇe. Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya. Ayañhettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti. Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami, te tathā kālaparicchedassa katattā there upasaṅkamante uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā tehi "imāya imāyā"ti vutte dārakepi evaṃ vinento "mayhaṃ bhātiko saccavādī 2- vata dhammassa anudhammacārin"ti theraṃ pasaṃsanto pakkāmi. Sesamettha uttānatthamevāti. Khadiravaniyattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 49 page 370. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=9247&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=9247&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1522              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]