ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page423.

10. Pāyāsirājaññasutta [406] Evamme sutanti pāyāsirājaññasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā "kassapaṃ pakkosatha, idaṃ phalaṃ vā idaṃ khādanīyaṃ vā kassapassa dethā"ti vutte "katarassa kassapassā"ti. "kumārakassapassā"ti evaṃ gahitanāmattā. Tato paṭṭhāya vuḍḍhakālepi kumārakassapotveva vuccati. Apica rañño posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu. Ayaṃ panassa pubbapayogato paṭṭhāya āvibhāvakathā:- thero kira padumuttarassa buddhassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare 1- ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā "ahaṃpi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhavāmī"ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha samaṇadhammaṃ akaṃsu. Saṃghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā. Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucirāni nivāsetvā lābhasampattiṃ patto "ahaṃ arahā"ti cittaṃ uppādetvā "na tvaṃ arahā, gaccha satthāraṃ @Footnote: 1 cha.Ma. etadagge

--------------------------------------------------------------------------------------------- page424.

Upasaṅkamitvā pañhaṃ pucchā"ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto. Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sāpi paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi. Gabbhasaṇṭhitaṃpi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā, 1- tassa gabbhanimittaṃ disvā bhikkhuniyo devadttaṃ pucchiṃsu. So "assamaṇī"ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento "pure laddho gabbho, pabbajjā arogā"ti āha. Satthā "suvinicchitaṃ adhikaraṇaṃ upālinā"ti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadikosalo posāpesi. "kassapo"ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño posāvanikaputtattāpi "kumārakassapo"ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā "ime pañhe bhagavantaṃ pucchā"ti āha. Thero pañhe pucchitvā pañhavisajjanāvasāne arahattaṃ pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Setabyāti tassa nagarassa nāmaṃ. Uttarena setabyanti setabyato uttaradisāya. Rājaññoti anabhisittarājā. Pāyāsirājaññavatthuvaṇṇanā [407] Diṭṭhigatanti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthīti taṃ taṃ kāraṇaṃ apadisitvā evaṃpi natthīti vadati. [408] Purā .pe. Saññāpetīti yāva na saññāpeti. @Footnote: 1 Ma. pabbajitvā

--------------------------------------------------------------------------------------------- page425.

Candimasuriyūpamāvaṇṇanā [411] Ime bho kassapa candimasuriyāti so kira therena pucchito cintesi "ayaṃ samaṇo paṭhamaṃ candimasuriye upamaṃ āhari, candimasuriyasadiso bhavissati paññāya, anabhibhavanīyo aññena, sace panāhaṃ `candimasuriyā imasmiṃ loke'ti bhaṇissaṃ, 1- `kiṃ nissitā ete, kittakappamāṇā, kittakaṃ uccā'ti ādinā 2- paribodhessati, 2- ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, parasmiṃ loke iccevassa kathessāmī"ti. Tasmā evamāha. Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi. Tattha "cande cando devaputto, suriye suriyo devaputto "ti āgataṃ. Bhagavatā ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambūdīpe pākaṭaṃ 3- hoti, tena so "ettha nivāsino devaputtā natthī"ti na sakkā vattunti cintetvā devā te na manussāti āha. [412] Atthi pana rājañña pariyāyoti atthi pana kāraṇanti pucchati. Ābādhikāti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitāti dukkhappattā. Bāḷhagilānāti adhimattagilānā. Saddhāyikāti ahaṃ tumhe saddahāmi, tumhe mayhaṃ saddheyyikā saddhāyitabbavacanāti attho. Paccayikāti ahaṃ tumhe pattiyāmi, tumhe mayhaṃ paccayikā paccayitabbāti attho. Corūpamāvaṇṇanā [413] Uddisitvāti tesaṃ attānañca paṭisāmitabhaṇḍañca dassetvā, sampaṭicchāpetvāti attho. Vippalapantassevāti "putto me dhītā me dhanaṃ me"ti vippalapantasseva. Nirayapālesūti niraye kammakaraṇayuttesu. Ye pana "kammameva kammakāraṇaṃ karoti, natthi nirayapālā"ti vadanti, te "tamenaṃ bhikkhave nirayapālā"ti @Footnote: 1 cha.Ma.,i. bhaṇissāmi. 2-2 cha.Ma.,i. ādīhi paliveṭhessati. 3 cha.Ma., i. patthaṭaṃ.

--------------------------------------------------------------------------------------------- page426.

Devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye nirayapālā honti. Gūthakūpapurisūpamāvaṇṇanā [415] Veḷupesikāhīti veḷuvilibbakehi. 1- Sunimmajjitanti yathā suṭṭhu nimmajjitaṃ hoti, evaṃ nimmajjitaṃ hoti. Evaṃ nimmajjatha, apanethāti attho. Asucīti amanāPo. Asucisaṅkhātoti asucikoṭṭhāsabhūto asucīti ñāto vā. Duggandhoti kuṇapagandho. Jegucchoti jigucchitabbayutto. Paṭikūloti dassaneneva paṭighāvaho. Ubbāhatīti 2- divasassa dvikkhattuṃ nhātvā tikkhattuṃ vatthāni parivaṭṭetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnaṃpi manussānaṃ gandho yojanasate ṭhitānaṃ devānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati. [416] Puna pāṇātipātādipañcasīlāni samādāya vattentānaṃ vasena vadati. Tāvatiṃsānanti idañca dūre nibbattā tāva mā āgacchantu, ime kasmā na entīti vadati. Jaccandhūpamāvaṇṇanā [418] Jaccandhūpamo maññe paṭibhāsīti jaccandho viya upaṭṭhāsi. Araññavanapatthānīti āraññikaṅgayuttatāya 3- araññāni mahāvanasaṇḍatāya vanapatthāni. Pantānīti dūrāni. [419] Kalyāṇadhammeti teneva sīlena sundaradhamme. Dukkhapaṭikūleti dukkhaṃ apaṭṭhente. Seyyo bhavissatīti paraloke sugatisukhaṃ bhavissatīti adhippāyo. Gabbhinīupamāvaṇṇanā [420] Upavijaññāti upagatavijāyanakālā, paripakkagabbhā na cirasseva vijāyissatīti attho. Upabhoggā bhavissatīti pādaparicārikā bhavissati. Anayabyasananti @Footnote: 1 cha.Ma., i. veḷuvilīvehi, Ma. veḷuvilimpehi. 2 cha.Ma., ka. ubbādhatīti @3 cha.Ma. araññakaṅgayuttatāya

--------------------------------------------------------------------------------------------- page427.

Mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho. Ayonisoti anupāyena. Apakkaṃ na paripācentīti na apariṇataṃ akhīṇaṃ āyuṃ antarāva upacchindanti. Paripākaṃ āgamentīti āyuparipākakālaṃ āgamenti. Dhammasenāpatināpetaṃ vuttaṃ:- nābhinandāmi maraṇaṃ nābhinandāmi 1- jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako 2- yathāti. 3- Supinakūpamāvaṇṇanā [421] Ubbhinditvāti mattikālepaṃ bhinditvā. [422] Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Celāvikāti 4- vilātadārikā. 4- Komārikāti taruṇadārikā. Tuyhaṃ jīvanti supinadassanakāle nikkhamantaṃ vā pavisantaṃ vā jīvaṃ api nu passanti. Idha cittācāraṃ "jīvan"ti gahetvā āha. So hi tattha jīvasaññīti. [423] Jiyāyāti dhanujiyāya, jīvaṃ 5- veṭhetvāti attho patthinnataroti thaddhataro. Iminā kiṃ dasseti? tumhe jīvakāle sattassa pañcakkhandhāti vadatha, cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti, viññāṇakkhandhova gacchati. Avasiṭṭhena rūpakkhandhena lahukatarena bhavitabbaṃ, garukataro ca hoti. Tasmā natthi koci kuhiṃ gatoti imamatthaṃ dassesi. Santattaayoguḷūpamāvaṇṇanā [424] Nibbutanti vūpasantatejaṃ. [425] Anupahaccāti avināsetvā. Āmato 6- hotīti addhamato 7- @Footnote: 1 ka. nābhikaṅkhāmi 2 ka. bhaṭako 3 khu. thera. 26/606/356 saṅkiccattheragāthā @4-4 cha.Ma. velāsikāti khiḍḍāparādhikā, Sī.,i. keḷāyikāti bālāvadārikā @5 cha.Ma. gīvaṃ 6 ka.,i. addhamato 7 ka. daramato

--------------------------------------------------------------------------------------------- page428.

Marituṃ āraddho hoti. Odhunāthāti orato karotha. Sandhunāthāti parato karotha. Niddhunāthāti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetīti tena cakkhunā taṃ rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha. [426] Saṅkhadhamoti saṅkhadhamako. Upaḷāsetvāti 1- dhamitvā. Aggikajaṭilūpamāvaṇṇanā [428] Aggikoti aggiparicaraṇako. 2- Āpādeyyanti nipphādeyyaṃ, āyuṃ vā pāpuṇeyyaṃ. Poseyyanti bhojanādīhi bhareyyaṃ. Vaḍḍheyyanti vuḍḍhiṃ gameyyaṃ. Araṇisahitanti araṇiyugalaṃ. [429] Tirorājānopīti tiroraṭṭhe aññasmiṃpi janapade rājāno jānanti. Abyattoti avisado accheko. Kopenapīti ye maṃ evaṃ vakkhanti, tesu uppajjanakena kopenapi naṃ etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā vicarissāmi. Makkhenāti tayā vuttakāraṇamakkhalakkhaṇena 3- makkhena. Palāsenāti tayā saddhiṃ yugaggāhalakkhaṇena palāsena. Dvesatthavāhūpamāvaṇṇanā [430] Haritakapaṇṇanti yaṃkiñci haritakaṃ, antamaso allatiṇapaṇṇaṃpi na hotīti attho. Āsannaddhakalāpanti 4- āsannaddhadhanukalāpaṃ. Āsittodakāni vaṭumānīti paripuṇṇasalilā maggā ca kandarā ca. Yoggānīti balibaddhe. Bahunikkhantaroti bahunikkhanto, ciranikkhantoti attho. Yathābhatena 5- bhaṇḍenāti yaṃ vo tiṇakaṭṭhodakabhaṇḍaṃ āropitaṃ, tena yathābhatena yathāropitena, yathāgahitena vāti attho. Appasārānīti appagghāni. Paṇiyānīti bhaṇḍāni. @Footnote: 1 cha.Ma. upalāpetvāti, i. upaḷāsitvā 2 cha.Ma. aggiparicārako @3 cha.Ma. vuttayuttakāraṇa.... 4 cha.Ma.,Sī. sannaddhakalāpanti 5 cha.Ma. yathākatena

--------------------------------------------------------------------------------------------- page429.

Gūthabhārikūpamāvaṇṇanā [432] Mama ca sūkarabhattanti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantanti upari gharantaṃ. Paggharantanti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇeti tumhe yo ettha bhaṇe. Ayameva vā pāṭho. Tathāhi pana me sūkarabhattanti tathāhi pana me ayaṃ gūtho sūkarānaṃ bhattaṃ. [434] Āgatāgataṃ kalinti āgatāgataṃ parājayagulaṃ gilati. Pajohissāmīti pajohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmāti gulehi kīḷissāma. Pāsakehi 1- kīḷissāma. 1- Littaṃ paramena tejasāti paramatejena visena littaṃ. [436] Gāmapajjanti 2- vuṭṭhitagāmadeso vuccati. "gāmapadan"tipi pāṭho, ayameva attho. Sāṇabhāranti sāṇavākabhāraṃ. Susannaddhoti subaddho. Tvaṃ pajānāhīti tvaṃ pajāna, sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti. Khomanti khomavākaṃ. Ayasanti 3- kāḷalohaṃ. Lohanti tambalohaṃ. Sajjhunti 4- rajataṃ. Suvaṇṇanti suvaṇṇamāsakaṃ. Abhinandiṃsūti tusiṃsu. [437] Attamanoti sakamano tuṭṭhacitto. Abhiraddhoti. Abhippasanno. Pañhāpaṭibhāṇānīti pañhūpaṭṭhānāni. Paccanīkaṃ kātabbanti 5- paccanīkaṃ paṭiviruddhaṃ viya kattabbaṃ. Avamaññissaṃ paṭilomagāhaṃ gahetvā aṭṭhāsinti attho. [438] Saṃghātaṃ āpajjantīti ghātaṃ vināsaṃ maraṇaṃ āpajjanti. Na mahapphaloti vipākaphalena na mahapphalo hoti. Na mahānisaṃsoti guṇānisaṃsena mahānisaṃso na hoti. Na mahājutikoti ānubhāvajutiyā mahājutiko na hoti. Na mahāvipphāroti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalanti vījañca naṅgalañca. Dukkhetteti duṭṭhukhette nissārakhette. Dubbhūmeti visamabhūmibhāge. @Footnote: 1-1 cha.Ma.,i. pāsakehi kiḷissāmāti na dissati. 2 cha.Ma. gāmapaṭṭanti, @i. gāmapaddananti 3 cha.Ma.,Sī. ayanti 4 cha.Ma. sajjhanti 5 cha.Ma. kattabbanti

--------------------------------------------------------------------------------------------- page430.

Patiṭṭhāpeyyāti ṭhapeyya. Khaṇḍānīti chinnabhinnāni. Pūtīnīti nissārāni. Vātātapahatānīti vātena ca ātapena ca hatāni pariyādinnatejāni. Asāradānīti taṇḍulasāradānavirahitāni palāsāni. 1- Asukhasayitānīti yāni sukkhāpetvā koṭṭhe ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Na anuppaveccheyyāti na anuppaveseyya, na sammā vasseyya, anavaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ na vasseyyāti attho. Api nu tānīti api nu evaṃ khette bījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuḍḍhiṃ heṭṭhā viruḷhiṃ samantato ca vepullaṃ āpajjeyyunti. Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ parūpaghātena uppāditapaccayatopi dāyakatopi paṭiggāhakatopi avisuddhattā na mahapphalaṃ hoti. Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ aparūpaghātena uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādi- guṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti. [439] Imaṃ pana therassa dhammakathaṃ sutvā pāyāsi rājañño theraṃ nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya sabbajanassa dānaṃ paṭṭhapesi. Taṃ sandhāya athakho pāyāsi rājaññoti ādi vuttaṃ. Tattha kaṇājakanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Corakāni 2- ca vatthānīti thūlasuttāni 3- ca vatthāni. Guḷavālakānīti guḷadasāni, puñjapuñjavasena ṭhitamahantadasānīti attho. Evamanuddisatīti evaṃ upadisati. Pādāpīti 4- pādenapi 4- [440] Asakkaccanti saddhāvirahitaṃ asaddhadānaṃ. Asahatthāti na sahatthena. Acittīkatanti cittīkāravirahitaṃ, na cittīkāraṃ paccupaṭṭhapetvā na paṇītaṃ katvā adāsi. Apaviddhanti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakanti serīsakaṃ nāma @Footnote: 1 cha.Ma. palālāni, i. palāpāni. 2 cha.Ma. dhorakāni, Sī., i. therakāni. @3 cha.Ma., i. thūlāni. 4-4 Ma. pādāsīti pādesi

--------------------------------------------------------------------------------------------- page431.

Ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ "serīsakan"ti vuccati. [441] Āyasmā gavampatīti thero kira pubbe manussaloke gopāladārakānaṃ jeṭṭhako hutvā mahantaṃ 1- sirīsarukkhamūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiñhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya "tena kho pana samayena āyasmā gavampatī"ti ādi vuttaṃ. So sakkaccaṃ dānaṃ datvāti so parassa santakaṃpi dānaṃ sakkaccaṃ datvā. Evamārocesīti 2- "sakkaccaṃ dāna dethā"ti ādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārikā sakkaccaṃ dānaṃ datvāpi nikkantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya pāyāsirājaññasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca mahāvaggassa atthavaṇṇanā. Mahāvaggaṭṭhakathā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 5 page 423-431. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=10814&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=10814&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=7414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=7414              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]