ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page431.

Ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ "serīsakan"ti vuccati. [441] Āyasmā gavampatīti thero kira pubbe manussaloke gopāladārakānaṃ jeṭṭhako hutvā mahantaṃ 1- sirīsarukkhamūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiñhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya "tena kho pana samayena āyasmā gavampatī"ti ādi vuttaṃ. So sakkaccaṃ dānaṃ datvāti so parassa santakaṃpi dānaṃ sakkaccaṃ datvā. Evamārocesīti 2- "sakkaccaṃ dāna dethā"ti ādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārikā sakkaccaṃ dānaṃ datvāpi nikkantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya pāyāsirājaññasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca mahāvaggassa atthavaṇṇanā. Mahāvaggaṭṭhakathā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 5 page 431. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=11005&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=11005&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=7414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=7414              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]