ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page224.

Gahetvā "anāgatepi yadā asoko nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti vācetvā "diṭṭho bho ahaṃ ayyena mahākassapattherenā"ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo sabbā 1- gahetvā dhātugehaṃ pubbe pidahitanayeneva pidahitvā sabbaṃ yathāpātikameva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhapetvā mahāthere vanditvā pucchi "dāyādomhi bhante buddhasāsane"ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ visajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja. Yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsanassa 2- dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu "idāni mahārāja sāsane dāyādosī"ti. Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānaṃpi jambūdīpatale bhūtapubbanti tatiyasaṅgītikārakāpi imaṃ padaṃ ṭhapayiṃsu. [240] Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tāmbapaṇṇidīpatherehi vuttāti. Mahāparinibbānasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati. 2 cha.Ma., i. sāsane.


             The Pali Atthakatha in Roman Book 5 page 224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=5787&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=5787&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1767              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]